Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
406
813
www.kobatirth.org
G. Ethik
Ms. or. fol. 1676
Akz. Nr 1892. 245. 62 Bl. 27,6 x 13,6 cm. samvat caritra-bhede nayana-hayamite vatsare Vikramárkat vadi cetre şaşti-divase Dhanyapura-nagare sastram iyaya purtti Adhyatmaḥkalpavalli muni-jana-vibudha sodhaniya ma sadyaḥ Jayasaubhagyábhidhano liṣitam ahaniśam alasyam du.
Bis 5 Zeilen Text, Kommentar darüber und darunter.
Munisundara: Adhyatmakalpadruma mit der Vṛtti des Ratnacandra. Sanskrit. Gedr. (mit anderem Kommentar) Bombay 1906 u. ö.,,2459" Granthas. Verf. vgl. 524. Kommentar verfaßt samvat 1674 [1618].
Text Anfang Bl. 1/2:
athâyam sriman sānia-nāmā rusúdhirajaḥ sakal'āgam'ādi-susāstrârṛṇavôpanisadbhuta-sudinrasdyamāna aihikâmusik@nant ananda-samdoha-sādhanataya păra marthiko padeśatayā sarva-rasa-sāra-bhūtatvāt sānta-rasa-bhavan'atmÃ'dhyatmakalpadrumábhidhanam granthantaram grantha-nipunena padya-samdarbbhena
bhavyate.
jaya-srir antarárīņām lebhe yena praśāntitaḥ tam sri-Vira-jinam natva rasaḥ santo vibhāvyale (1) Komm. Anfang Bl. 1: pranata-surâsura-koti-koṭīra-mani-mayuṣa-mahita-padam
Acharya Shri Kailassagarsuri Gyanmandir
srimat-Suparsva-sarvam Mandapadurg'avali-ratnam (1) nateĀ 'dhyātmasuradruma-vivṛtim aham svalpa-buddhi-bodhartham sri-Vijayadeva-sūri-prāsād'ādeśatas tanomi muda (2) yugmam athayam iti vyakhya. atha-sabdo mangalártham...
Text Ende Bl. 60/62: santa-rasa-bhavan'atma Munisundara-sūribhiḥ krto granthaḥ
vrahma-spṛhaya 'dhyeyaḥ sva-para-hito 'dhyatmakalpatarur eṣaḥ (7) gītyāryā imam iti matiman adhitya citte
ramayati viramaty ayam bhavad drāk
sa ca niyata-mana rameta câsmin
saha-bhava-vairi-jaya-śriya siva-śrīḥ (8) (278)
iti sodaso 'dhikāraḥ samaptaḥ (16) iti Adhyatmakalpadruma samaptam.
Komm. Ende Bl. 61/62/62 [so!]:
imam ititi vyakhyā. ity amunā prakāreņa
asmin siva-śrī rametêty api výð
khyānam iti mangalyam (8) iti sodaso 'dhikaraḥ.
sri-Santicandra-vara-vacaka-dugdha-sindhu
labdha-pratista-vara-vācaka-Ratnacandraḥ
Adhyatmakalpaphaladasya cakāra tikām
tatradhikara iti soḍasa eșa sārthaḥ (1)
iti narama-santa-rasa-bhāranâtmā'dhyatmakalpadrumo 'yam granthaḥ śri-Muni
sundara-suribhiḥ samarthitaḥ. atha prasastir likhyate.
sri-Vira-pattambuja-bhāskar'ābha
srimat-Sudharma ganabhrl babhūra
For Private and Personal Use Only

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214