Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2
1. Werke
Dhilyam sahi Mahammadam yena jnana-kala-kal::.. prakasyam gamita nij
Saka-kula-kṣmāpāla-cūḍāmaṇim uditan nirmāya saddarśani asasa sakam sa sarv'agama
granthajno jayataj Jinuprabha-gurur vidya-gurur naḥ sada (8) etesam guna-salinam pada-payojanma-dvayi-sevanat
samjatádhigamaḥ sa Samghatilak'acaryo jado 'py anjasa pūrv'acarya-kṛter vicara-catura-jnātârtha-sarthôdgateḥ
Samyaktvágraga-Saptater vivaranam karttasmi samksepataḥ (9) iha hi hetu-yukti-dṛstanta-kṛta-duṣṭa-časane śrīmaj-jina-śāsane. evu vruvate 'rhantaḥ....... prathama-gatham aha:
damsaṇa-suddhi-payāsam litthayaram apacchimam namamsittā damsana-suddhi-saruvam kittemi suyánusarena (1) vya damsana-suddhi tti
Ende Bl. 205/207:
atha sarva-sastrártham nigamayann aha:
iya bhaviūna tattam guru-änärahane kunaha jattam jena siva-sukkha-biyam damsana-suddhim dhuvam lahaha (70) vya iti purbóktam tattvam....... bhavantiti gatha'rthaḥ (x) ya śri-jin'eśa-samayambudhino gṛhitva
samyaktva-tattva-mani-saptatika vyadhayi
pūrvair mun'isvara-varair adhuna maya 'nu
so 'ttejitā vivṛti-šāṇaka-yantra-yogät (1) ... (2)
Acharya Shri Kailassagarsuri Gyanmandir
tat-patta-purvācala-cülikāyām
bhasvan iva śri-Jinavallabh'akhyaḥ
iti sri-Rudrapalliyagaccha-gagana-mandana-dinakara-śrī-Guņasekhara-sūri-paṭṭávatamsa-sri-Samghatilaka-suri-viracitayam Samyaktra saptatikavṛttau Tattvakaumudi-námnyam samyaktva-sthāna-satka-starūpa-nirupano nama dvādaso 'dhikāra samaptaḥ. gram° 526 a° 25. atha pra
éri-Vira-sasana-maho'dadhitaḥ prasūtaḥ
prodyat kalabhir abhitaḥ prathitaḥ prthivyām madyan-mahaḥ prasara-nasita-tāmaso 'sti
sri-Candragaccha iti candra ivadbhuta-briḥ (1)
tatr' asid dharanéndra-vandya-caraṇaḥ śri-Varddhamāno gurus tat-patte ca Jinesvaraḥ suvihita-éreni-siraḥ-sesaraḥ
tac-chisyo 'bhayadeva-sürir abhavad rangan-navāngi-mahā
vṛtti Stambhana-Pārśvanātha-jinarāt mūrtti-prakās aikakṛt (2)
samyaktvam
sac-cakra-sambodhana-savadhana
buddhiḥ prasiddho guru-mukhya asit (3) tac-chisyo Jinasekharo ganadharo jajne 'tivijnágranis
lat-padámbuja-rajahamsa-sadṛśaḥ éri-Padmacandra-prabhuḥ tat-pattambudhi-barddhanaḥ kuralaya-prodyat-prabodh'aika-dhiḥ
For Private and Personal Use Only
425
śrīmān śri-Vijayendur induvad abhūc śaśvat-kulálamkṛtiḥ (4) patte ladiye 'bhayadeva-sürir asid dvitiyo 'pi gunádvitiyaḥ

Page Navigation
1 ... 208 209 210 211 212 213 214