Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1. Werke
407
2 yi rūni prasarisariti
14;ya prabhoh pandita-talira-sūra ((1)) babhūra tat-patta-paramparāyām
sūrir Jagaccandra iti prasiddhah yasinad gano 'yam prathitävadātaḥ
1...............................) (2) paramparāyam api tasya jatah
sidhu-riya-rürja-r-ikäśc-bhisvān Inanda-rürvo Y'imalagra-sūrir
jagaj-jan'ānandalarapratitah (3) tasyapi patte Vijayagradūna
sūrir babhūra prabala-pratāpaḥ rūsim gunānām ila asya tūrām.
räseħ sa mdnikurute kavindrah (4) babhūra sūrih kila tasya patte
gri-Hira-pūrvo Vijayo 'rjita-stih lebhe pratistam kila bhūyasim yo
narendra-lak:smindra-kytām ajastum (5) tasyâpi patte 'jani süri-rūjah
Senôtlara-sri-Vijayagra-sastri tatara jain'āgama-rärirasim
nira sva-buddhyóttama-bhāgyabhāg yoh (6) vijayate kila tat-pada-sevayā
'sulabha-sūri-pada-pravano gurau Vijayadeva-gurur garimâmbudhis
Tapagane gagane kim u candramah (7) śri-Anandavimala-guru-sisyah sri-Sahajakusala-ribudha-rasrah Lumpūka-matam apasyangaja-malam in nirmalabhábhah (8) teşam ca śisya-mukhyāḥ văcaka-vara-Sakalacandra-nāmānaḥ candra [
] ca vīştayo vibudha-zara-peya (9) iti śri-Santicandra vara-vacakéndras
tesäm ca śisyah bahu-sisya-mukh yah babhūvur uddama-gunair upetah
prabhavakaḥ śri-jina-sāsanasya (10) śrīmaj-Jambüdvipaprajnapter vytti-urttika-caturah yeşām buddhim sura-gurur ap' thate riska-geya-subha-yaśasām (11) gitydrya tesām gurūnam guna-sägarānām
prasāda-leśam samaväpya cakte Adhyatmakalpadrumavyttim enam
parôpakrd răcaka-Ratnacandraḥ (12) sri-Vidyamanagacchadhiräja-vara-Vijayadera-sūrinām prapyánujnom Tapaguna-gugananganc-bhāskara-sriņām (13) yuga-muni-rasa-siva-másirge vijayada-jamika dirase
For Private and Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214