Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1. Allgemein
341
Text Ende Bl. 177V/178: dhamma ... (vgl. 687)... parāehim ([1645)...ca ([16]47) Pavayanasāruddhāro raio sa-parôvaboha-kajjammi jam kimci aha ajuttam bahu-ssuyā tam visohintu ([16]48) . . . ([16]49)
iti sri-Pravacanasāroddhāra-sūtram samāptam. Komm. Ende Bl. 1774/178: dharma-rūpa prthivi ūdharivā bhani mäha-barāha-samāmna isā Jinacandra-sūri. tehanā sīsya śri-Amradera-sūri nā paga rūpi ya kamala nai parāga sūrisa /(1645) Śri-Vijayasena-ganadhara kanista lahudai Jasodeva-sūri naü yesta vadaü sisya śri-Nemacandra-sūri tinaï vinaya-sahita sisyaim e śāstra kahaü (1646)...
iti sri-Pravacanasäroddhāra sāracūri samāptäh.
689
Ms. or. fol. 1866 Akz.-Nr 1892. 349. 333 Bl. 26,7 x 10,9 cm. (außer Bl. 1-8). Undatiert. Ältere Schrift. 15 Zeilen.. Bl. l--8 sind ergänzt.
Siddhasena: Pravacanasároddhåravrtti. Sanskrit. Druck vgl. 687. Verfaßt samvat 1248 (1192].
Anfang Bl. I': sannaddhair api yat tamobhir akhilair na sprśyate kutracic
cancat-kāla-kalābhir apy anukalam yan niyate na kşayam taj-jyoti sphuritaih parair api hathäd äkramyate yan na taj
jainam sarva-jagat-prakāšana-patu jyotis param nandatu (1) ... (2) sva-gurūņām ādeśam cintā mani-sodaram samāsādya
śreyas-krte karomi Praracanasārasya vyttim imām (3) iha hi sistāh kvacid abhista-śāstra-prakaran'adi-vastuni pravarttamānāh śreyaskämyayā višiştábhista-devatā-namaskara-puraskāren' aira pravarttante...
Ende Bl. 332"/333: ayam Pravacanasāroddhāra-grantho budhais tattvavabodha-bandhura-buddhibhih: pathyamāno nandatu śisya-praśisya-paramparā-pracarita-rūpām samyddhim āsădayatu.
iti sri-Siddhasena-sūri-viracitā Praracanasāroddhāravrttiḥ samāptā (x) ...(x).
śri-Candragaccha-gagane prakațita-muni-mandala-prabhā-vibhavaḥ udagān navina-mahimā śrīmad-Abhayadeva-suri-ravih (1) ... (2) tad-anu Dhaneśvara-sūrir jajne yah prāpa Pundarik'ākhyah nirmmathya vāda-jaladhim jaya-śriyam Munja-nrpa-purataḥ (3) bhāsvān abhūn navinah srimad-Ajitasimha-sūrir atha yasya tapaso 'llāsita-mahimā jnanoddyotah kva na sphuritah? (4) Śti-Varddhamana-sūris tattah para-guna-nidhanam ajanista atanista soma-Mürtter api yasya sadā kala-vibhavah (5)
For Private and Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214