SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1. Allgemein 341 Text Ende Bl. 177V/178: dhamma ... (vgl. 687)... parāehim ([1645)...ca ([16]47) Pavayanasāruddhāro raio sa-parôvaboha-kajjammi jam kimci aha ajuttam bahu-ssuyā tam visohintu ([16]48) . . . ([16]49) iti sri-Pravacanasāroddhāra-sūtram samāptam. Komm. Ende Bl. 1774/178: dharma-rūpa prthivi ūdharivā bhani mäha-barāha-samāmna isā Jinacandra-sūri. tehanā sīsya śri-Amradera-sūri nā paga rūpi ya kamala nai parāga sūrisa /(1645) Śri-Vijayasena-ganadhara kanista lahudai Jasodeva-sūri naü yesta vadaü sisya śri-Nemacandra-sūri tinaï vinaya-sahita sisyaim e śāstra kahaü (1646)... iti sri-Pravacanasäroddhāra sāracūri samāptäh. 689 Ms. or. fol. 1866 Akz.-Nr 1892. 349. 333 Bl. 26,7 x 10,9 cm. (außer Bl. 1-8). Undatiert. Ältere Schrift. 15 Zeilen.. Bl. l--8 sind ergänzt. Siddhasena: Pravacanasároddhåravrtti. Sanskrit. Druck vgl. 687. Verfaßt samvat 1248 (1192]. Anfang Bl. I': sannaddhair api yat tamobhir akhilair na sprśyate kutracic cancat-kāla-kalābhir apy anukalam yan niyate na kşayam taj-jyoti sphuritaih parair api hathäd äkramyate yan na taj jainam sarva-jagat-prakāšana-patu jyotis param nandatu (1) ... (2) sva-gurūņām ādeśam cintā mani-sodaram samāsādya śreyas-krte karomi Praracanasārasya vyttim imām (3) iha hi sistāh kvacid abhista-śāstra-prakaran'adi-vastuni pravarttamānāh śreyaskämyayā višiştábhista-devatā-namaskara-puraskāren' aira pravarttante... Ende Bl. 332"/333: ayam Pravacanasāroddhāra-grantho budhais tattvavabodha-bandhura-buddhibhih: pathyamāno nandatu śisya-praśisya-paramparā-pracarita-rūpām samyddhim āsădayatu. iti sri-Siddhasena-sūri-viracitā Praracanasāroddhāravrttiḥ samāptā (x) ...(x). śri-Candragaccha-gagane prakațita-muni-mandala-prabhā-vibhavaḥ udagān navina-mahimā śrīmad-Abhayadeva-suri-ravih (1) ... (2) tad-anu Dhaneśvara-sūrir jajne yah prāpa Pundarik'ākhyah nirmmathya vāda-jaladhim jaya-śriyam Munja-nrpa-purataḥ (3) bhāsvān abhūn navinah srimad-Ajitasimha-sūrir atha yasya tapaso 'llāsita-mahimā jnanoddyotah kva na sphuritah? (4) Śti-Varddhamana-sūris tattah para-guna-nidhanam ajanista atanista soma-Mürtter api yasya sadā kala-vibhavah (5) For Private and Personal Use Only
SR No.020888
Book TitleVerzeichnis Der Handschriften Im Deutschen Reich Part 02
Original Sutra AuthorN/A
AuthorCtto Harrasowitz
PublisherCtto Harrasowitz
Publication Year1944
Total Pages214
LanguageEnglish
ClassificationBook_English
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy