Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
372
F. Dogma
patta-kramena Jinabhadra-sūrir astādaśo 'th' asit (5) tac-sisyo jina-vdcakesu viduro Bhanuprabhah suprabhaḥ
catvāro intisado babhuvur amala-prajnaśrayam tasya tu adyo vācaka-Somadhira-patu-dhir yo mantra-vidya'granir
anyo 'bhun Mahimagralabha-sahitaḥ punya-sriya samhitaḥ (6) + sugana-ganis trtiyas sarala-matih Kusalasimha-namanyaḥ
vikhyala-Candravarddhana-ganir apy ăsit kramena tataḥ (7) tesām ģisya-tritayam samajani jagati-tale vidita-vidyam fri-Meghanandana-Dayanandana-Jayavijaya-nāmatra (8) Śresta-śrești-kulóttamaḥ väcaka Meghanandanaḥ zittion vivavicorasyákārsid ratnos tad-antişat (9) ... (10) + nrpa-Vikrama-vatsaralah prāna-kayéndu-saraui nabhasi some
krsnástainy-aśvinyam vyttir Thallu-ethitena krta (11) rajye Salema-saheh Strania ya-kamala-hodhanu-kharamsoh
gana-nityake vijayavati sti-Jinamāşikya-stri-rare (12) iti prasastih.
prakrta-vrtteḥ samskyta-ryttim akárşam yathagamain sisyaiḥ abhyarthito 'lam aham iti pathaka-ratn'akarah sugamām (13)
743
Ms. or. fol. 2597 Akz. Nr 1897. 116. 152 Bl. I ohne Zählung, Bl. 114--151 unter Weglassung der 100 gezählt, auch sind dies Doppelblätter). 25.4 x 11,5 cm. S. netrågni-vasu abde mile phålguna-sita-pakpe pastyam karma.vatyám märttanda-váre alekhi Jinabhaktisūri-jit-sakhayam parampara ya pam pra fri-Ranacandra-jit-sisya pam Umedacandrenéti. 16 Zeilen.
Hemacandra maladbārin: Jivasa māsavrtti. Prakrit (Text) und Sanskrit (Kommentar).,,6627" Granthas. Gedr.: Agamodaya-Samiti-Grantha-Mālā 50, Mhesana 1927. Verf. vgl. 149, wo z. T. dieselben Strophen der Prasasti.
Anfang Bl. l): yaḥ sphära-kevala-karair jagatām nihatya
hārdyam tamaḥ prakatitákhila-vastu-tattvaḥ nityôditah sura-varaih stuta-pāda-padmo
pūrvo ravir vijayate sa jinêndra-Virah (1) ... (3) višesataś ca natvátma-gurtiņām pada-pankajam
vrttim Jivasamasasya vita-vighnah praracmy aham (4) tatra c' ayurbala-medhädibhir apaciyamanan samprata-kālina-jantun samavalokya tad-anugrahártham anyatra vistarabhihitan jiva-guna-sthān'ādikan bhāvān samksipya pratipādayitum Jivasamisa-sa mjninam prakaranam cikīrsur ācāryo ... gātham āha:
dasa codasa ya jina-vare coddasa-guna-jāņae nama msitta
coddasa jiva-samāse samāsao 'mukkamissämi (1) vyākhyā. dasa caturddasa ca jina-varāmś caturvimsati-samkhyāms tirthakarān ity arthah namaskytya pranipatya . . . anukramisyami bhanisyāmiti sambandhah. jira-samāsas céha caturdasa guna-sthanakāny araseyāni ...
For Private and Personal Use Only

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214