Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
342
www.kobatirth.org
690
F. Dogma
atha Devacandra-sūriḥ śrīmān gobhir jagaj-janam dhinvan rajanījānir ivájani náspṛśyata yaḥ param tamasā (6) sri-Candraprabha-munipatir avati sma tataḥ sva-gaccham accha-manāḥ acalena yena mahata suciram cakre kşamôddharaṇam (7) atha bhadra-bhuvo 'bhuvan śri-Bhadresvara-surayaḥ ye dadhur vidhutāriņi lapāmsi ca yasamsi ca (8) siṣyās teṣām athavon śrīmud-Ajitasimha-sūruycḥ śaminaḥ thrama-sahitaiḥ kusumair iva sirasi sadā yaiḥ sthitam guṇinām (9) sri-Devabhadra-suri-prabhavo 'bhuvann athônmathita-mohāḥ +surişu reşa yeṣām ādyaîva babhūna bhu-valaye (10) ... (14) teşam gunisu gururam sisyaḥ sri-Siddhasena-surir imäm Pravacanasaroddhārasya rṛttim akarod atispaṣṭām (15) kari-sāgara-ravi-samkhye śri-Vikrama-nṛpati-vatsare caitre puşyárka-dine sukláṣṭamyām vṛttiḥ samaptă 'sau (16). Pravacanasaroddhara-sutra-sahita-Vrtti-pustakam samāptam.
· [(17)]
Hs. (16) kara.
Ms. or. fol. 1864
Akz.-Nr 1892. 350. 115 Bl. 27.9 x 13,i cm. s. 1854 varse baisakha-mäse krsnapakse tithau pratipadă budha-båre.
10 Zeilen.
Acharya Shri Kailassagarsuri Gyanmandir
Amṛtacandra: Tattvadipika. Sanskrit. 3700 Granthas. Enthält auch den kommentierten Text (Prakrit): Kundakundas Pavayanasara. DigambaraWerke. Beide gedr.: Raya andra-Jaina-Sastra-Mālā 9, Bombay 1935. Zum Kommentar (auch dem in 691) vgl. dort S. XCVIIff. und CXf.
Anfang Bl. 1:
...
sarvva-vyāpy-eka-cid-rūpa-svarūpāya par'ātmane
stopalabdhi-prasiddhāya jnān'ānand itmane namaḥ (1) param'ānanda-sudhā-rasa-pipāsitānām hitāya bhavyānām kriyate prakatita-tattva Prabacanasarasya vṛttir iyam (3) atha khalu kascid āsanna-samsara-pārāvāra-pāraḥ samunmīlita-sātiśaya-bibekajyotir astamita-samast'aikānta-vādávidyā'bhiniveśaḥ... vatāraḥ (x) -
pratijānīte
Ende Bl. 115":
iti gaditam anicais tattvam uccâvacam yuc
citi tad api kilábhut kalpam agnau hutasya anubhavatu tad uccais cic cid evâdya yasmād
aparam iha na kimcit tattram ekam param cit.
iti Tattradipikā nām: Praracanaṣāravṛttiḥ samāntā.
For Private and Personal Use Only
(2)
esa surásura-manus'inda-vandidam dhoda-ghāi-kamma-malam paṇamāmi Vaḍḍhamāṇam tittham dhammassa kattaram (1) ... (5) pancakam eşa sva-samvedana-pratyakṣo darśana-jnāna-sāmāny'ātm'ātmā 'ham māmi
prana
-
atha sutra

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214