Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1. Allgemein
337
ity etan mokşa-mūlam tribhuvana-mahitaih proktam arhadbhir išaiḥ
pratyeti sraddadhāti spršati ca matiman yah sa vai suddha-drstih (1) siddhe jaya-ppasiddhe cauvvih'ārāhana-phalam patte vandittă arahante voccham ārāhanam kamaso (2) ujoanam ujava am muāhāna-sühanam ca mittharamam
damsana-na na-carittam tavānam ārāhaņā bhaniya (3) (x) ādāya iratam à itzo
moksa-mārgasya netāram bhettāram karma-bhubhrtām
inātāram višva-tattrānām vande tad-guna-labdhaye (1) samyag-darśana-jnāna-cāritrāņi mokşa-margah (1) tattvārtha-sraddhānam samyagdarśanam (2) tan nisargād adhigamad vā (3) ...
Ende: ksetra-kāla-gati-linga-tirtha-căritra-pratyeka-buddha-bodhita-jnănävagähananantarantara-samkhyā'lpabahutra-sādhyāḥ (9)
iti Tattvārthādhigame mokşa-śāstre daśamo 'dhyāyaḥ. moksa-mārgasya netāram śruta-bhakti-kāyotsao namo arahantānam jāpya (9) thossamity-a siddhasiddham mama dio arham
kotā-satam dvādaśa caiva kotyo
lakṣāny aśītis try-adhikāni c' aiva pancāśad aştau ca sahasra-samkhyam
etac chrutam panca-padam namāmi (1) ... (6) + tavayana-vaya-dharanam samjama-saranam ca jāva-daya-karani ante samāhi-maranam cau-gai-dukkham nivärei [(7)]
iti Tattvārthaḥ samāptaḥ. (7) Zu lesen bhavvayana-vvaya ?
683
Ms. or. 8° 497
Zur Beschreibung der Hs. vgl. 378. 4) Bl. 33° bis 50:
Umāsvāti: Tattvarthadhigamasūtra. Sanskrit. Der Digambara-Wortlaut wie 682.
Anfang: atha Sutra-ji liksyate.
mokşa-margasya netāram bhetāram karmma-bhübhrtām
inātāram viśva-tattvānām rande tad-guna-labdhaye (1) samyag-darśana-jnana-căritrāni mokşa-märggah (1) tattvärtha-sraddhanam samyag-darśanam (2) tan nisarggad adhigamäd rá (3) ...
Ende: kşetra-kāla-gati-linga-tirtha-căritra-pratyeka-vuddha-vodhita-jnánavagāhantarasamkhyā'lpatahutrataḥ sādhyāḥ (9)
iti Tattvārthādhigame mokşa-śāstre daśamo dhyāyaḥ (10) Deatschos Handschriftenveszeichanis, Jaina-Handschriften
For Private and Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214