Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 9
________________ scaneu with CamSca श्रीवस्तुसार चरित्रम् // 7 // Readacoedemadeshmerapr | प्यामि जीवितम् / आज्यखंडादियुक्भक्तं, विषोपमं हि ते गृहे / / 121 // विलक्षोऽथ निजे गेहे, एकाकी सोमिलो गतः / शान्ति| पुरेऽथ सारो हि, सप्रियापुत्रकोऽवसत् // 122 // शत्रुमर्दनभूपालात्, सारः प्राप्तजीविकः / पाठयति निजं पुत्रं, त्रिवर्ग साधयन् | सुखम् // 123 // अन्यदा भूपयुक्तोऽसौ, गतोद्याननिरीक्षितुम् / पश्यतस्तो मुनि तत्र, कायोत्सर्गस्थितं मुदा // 124 // योग्य-10 जीवौ मुनिख़त्वा, मुक्त्वा ध्यानं निजं तदा / देशनां विदधे साधुर्भव्यजीवोपकारिणीम् // 125 / / देशनान्ते नृपोऽपृच्छद्, मन्ये त्वां सुकुलोद्भवम् / अस्मिंश्च यौवने स्वामिन् , गृहीतं संयम कथम् // 126 / / साधुः प्रोवाच हे राजन् !, संसारोऽयं भयङ्करः। तस्मात् त्यक्त्वा च संसारं, अङ्गीकृतं मया व्रतम् // 127 // भूपालः प्राह हे स्वामिन् !, कथं भयङ्करं जगत्। कृत्वा कृपां मयि ब्रूहि, कारणं भयकारकम् // 128 // साधुर्बभाण हे राजन् !, अन्यया कथया मृतम् / पुरोहितकथा या हि, विश्वेका सा भयङ्करा // 129 / / नृपोऽवदच्च हे स्वामिन् !, वर्तते मे गुरुः सुखी / तस्य नो दुःखलेशोऽपि, कथं दुःखी पुरोहितः / // 130 / / संसारे न सुखी | कोपि, विश्वो हि दुःखसागरः / अस्य पूर्वभवं राजन् !, श्रृणु आश्चर्य कारकम् // 131 / राजपुरे शुभे ग्रामे, सूरसेनाभिधो वणिक् / भानुमती प्रिया तस्य, संतानेन विवर्जिता // 132 // रामरथाभिधस्तत्र, तस्याभूत् प्रातिवेश्मिकः / सुन्दरी गेहिनी तस्य, गुणसौन्दर्यशोभिता // 133 // पुत्र एकस्तयोरासीत्, द्वित्री संवत्सरात्मकः / मन्दं गच्छति सोबालः, मन्दं मन्दं च भाषते // 134 // भानुमती च सेनोऽथ, तं शिशुं निजपुत्रवत् / लालयतोऽति हर्षेण, भोज्येनाभरणादिना // 135 / / अपुत्रस्तु परं पुत्रं, स्वपुत्र मेव मन्यते / रक्षतस्तं निजे इम्य, स्वपुत्रमिव तौ सदा // 136 // रामरथोऽन्यदा कस्माद्, प्रामादागतवान् गृहे / पृच्छति च निजां भायीं, क्व गतोऽस्ति सुतः प्रिये ! // 137 // भार्या वदति पार्श्वस्थं, गृहं गच्छति सर्वदा / जगाम सो गृहे तस्य, पुत्रं द्रष्टुं मुदा तदा // 138 // यावत् याति रथस्तत्र, तावत् द्वारे स्थिता च सा / प्रोवाच भानुमत्येवं, पुत्रो नास्ति हि मे गृहे // 139|| प्रियां प्राह रथोऽभेत्य, तत्र नास्ति सुतः खलु / दंपति तु तदा बालं, शोधनार्थ विनिर्गतौ। // 140 // इतस्ततो बिसुद्धपन्तो, | भ्रमतः प्रतिपाटकम् / कुतो न प्रापतुर्थालं, तेन चिन्ता तुरौ हि तौ // 141 / / इतश्च सूरसेनोऽथ, गेहमागतवान् तदा / चिन्तापरौ DeparaceDeceDececa OA Shot on OnePlus By vipul Jain

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25