Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala
View full book text
________________ Scarleu will CamSca चरित्रम् SENSEEKERATAPLYOYArnatara INI कुर्वन् धनी भवेः / दर्शितोऽयं मयोपायो, यथारुचि तथाकुरू // 56 // श्रुत्वोपायं तु चन्द्रोथ, अतीव मुमुदे तदा / तदीयमुपकार श्रीरत्नपाल-|| सो, हृदि बिभ्रद् गतो गृहे // 5 // एकदा पूर्णभद्राय, निजाशयमसौ जगौ। तात ! तवोपकारस्तु, महानास्ति ममोपरि // 58 // यद् बाल्ये पोषणं कृत्वा, जीवितमर्पितं ममः / तेन तवोपकर तु, विस्मरिष्यामि नो कदा // 59 // परं लग्नादिकार्याथ, यामि निज, पितु है / श्रेष्ठ्युवाच चिरं जीव, कार्य कुरु सुखेन भोः // 60 // याहि त्वं तु निजे गेहेऽदर्शयत् तद्गृहं च सः। समा॥१२॥ दायाशिर्ष नत्वा, ययौ स्वकीयवेश्मनि // 61 // जीर्णशीर्ण निजं गेहं, मार्जयित्वाऽवसत्तदा / विधिं च भानुचन्द्रोक्ता, महर्निशं करोत्यसौ // 62 // प्रथमे दिवसे प्राप, सोद्यमी द्वादशाणकम् / मध्यरात्रौ तकं कोपि, यत् किश्चित् कार्यमादिशेत् / / 63 // तत् कार्य समये तस्मिन् , लाभाशया करोति सः। एवं चातिश्रमं कृत्वा, करोति धनसञ्चयम् / / 64 // एवं तृतीयवर्षान्ते, पञ्चदश 6 शतानि च / रुप्यकानि तु जातानि, तेनामोदं दधार सः // 65 // चिन्तयति निजे चित्ते, वर्षान्ते भावि तद्धनम् / तदा विवाह कार्यश्च, महामहेभविष्यति // 66 // लग्ने जाते स्त्रिया साधं, भोगान् भोक्ष्ये स्वयं सदा / एवं मनोरथं कुर्वन् , व्यतियिवान् दिनानि सः // 67 // संपूर्ण द्विसहस्रे तु, भानुचन्द्रश्च मे सखा। लग्नादिसर्वकार्य सः, सानन्देन करिष्यति // 68 // एकदा जेष्ठमासे च, चन्द्रो भानूदये सति / कान्तारे दलिकार्थश्च, गतोस्ति द्रव्यकांक्षया / / 69 // तत्राऽपि स गतो दूरे, गृहीत्वा काष्ठभारकम् / पुरिद्वारे समायतो, मध्यं दिनं तदाऽभवत् // 70 // तापार्दितस्तृषाक्रान्तो, जगामोपवनं स हि / भारिकां स्थापयित्वाऽधो, वाप्यां जलाशयाऽगमत् / / 71 // पीत्वातिशीतलं वारि, पादशुद्धिं विधाय च / विश्रामाय तटे तस्या, उपाविशन्मुदा तदा / / 72 / / शीतलवायुना तस्य, नेत्रे संवेद संयुते / तेन सुष्वाप तत्रैव, गाढनिद्रावशङ्गतः // 73 // पश्यति स्वप्नमेवञ्च, मानसानन्ददायिनम् / सुश्रेष्ठिसुतया साध, पाणिग्रहोऽभवन्मम // 74 // भावना यादृशी यस्य, तस्य स्वप्नादिकं हि तत् / ' आयाति सदृशं लोके, तस्मात् तस्य बभूव हि // 75 / / हस्तमोचनकाले तु, सप्तभूमिगृहं महत् / दासादिपरिवारश्च, दत्तं धनादिकं तदा / / 76 // भुञ्जानोऽहनिशं भोगान् , तयासाधं यथेच्छया / कालन्तु गमयामास, देवसद्मनि देववत् / / 77|| सगर्भा मम भार्या सा, पुत्र प्रासूत सुन्दरम् / ACADEeeeeeKDC22NCZEE CRececreameroecorrecrevenge

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25