Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 25
________________ Scammeu wiu CamSca श्रीरत्नपाल चरित्रम् पद लो द्रव्यं व्याया। अन्तिमाराधनां विधः सदा / ना शस्ति 27.4 // अमेश्ससंयुतम् / अत्याद श्वनाशकः // 20 // 21 // निधौ / समागादतिहर्षेण, वन्दते चरणौ गुरोः // 249 / / श्रेष्ठी प्रोवाच हे स्वामिन् !, ममागः क्षम्यतान्त्वया / सूरिभों ! धर्मलाभस्ते, इत्याशिषमदान्मुदा // 250 / / पश्चाद्धर्मोपदेशं तु, दत्तवान् श्रेष्टिनं प्रति / श्रुत्वा धर्म तदा श्रेष्ठी, सुव्रतान्यग्रहीन मुदा // 251 / / मानचन्द्रस्य दीक्षायाः, महोत्सवं व्यधाच सः / लक्षं द्रव्यं व्ययित्वा च, चातुर्मास्यमकारयत् // 252 / / द्वादशानि च सर्वाणि, सम्यक्त्वसहितान्यपि / व्रतानि पालयित्वा च, शुद्धभावेन सर्वदा // 253 // अन्तिमाराधनां कृत्वां, स्वायुषं स समाप्य च / दिवं गत्वा सुखं भुक्त्वा, च्युत्वा मुक्तिं गमिष्यति // 254 / / (युग्म) संयमाराधनां कृत्वा, तपोभिर्विविधैः सदा / नष्टकर्मा स चन्द्रर्षिः, सिद्धिसौख्यं हि IN प्राप्तवान् // 255 // इति श्रीरत्नपालस्य, चरित्रं रससंयुतम् / श्रुत्वा श्रुत्यां च भो भव्याः!, भूयासुः सादराः सदा // 256 / / सुधर्मस्वामिपट्टे यः, परिपाट्या तपागणे / बहुश्रुतेषु विख्यातः, वादिमदविनाशकः / / 257 // आगमोद्धारकर्ताश्च, भूपालप्रतिबोधकः / पट्टो जीवदयाकारी, येन प्राप्तो नृपालतः // 258 / जिनागमस्य रक्षायै, खोपदेशेन कारिते / बन्दिरे सूर्यपूर्नाम्नि, पादलिताभिधे पुरे // 259 / / ताम्रपत्रशिलोत्कीर्णे, आगममन्दिरे क्रमात् / शासने बहुकार्याणि, कृतानि निज जन्मनि // 260 // प्रशमादिगुणोपेतः, बद्धलक्षः सदागमे / सूरिगणेऽग्रगण्योभूत् , सूरिरानन्दसागरः // 261 // तच्छिष्यः शान्तमूर्तिश्च, पाठकपदधारकः / ज्ञानक्रियासु दक्षो यः, श्रीक्षमासागरो गुरुः // 262 / / तत् पादकजभृङ्गेन, शिशुत्रैलोक्यवार्धिना / पुण्यालीति शुभे प्रामे, देशे च लघुवावरे // 263 / / प्रासाददण्डकार्यार्थे, स्थितियंत्र' कृता शुभा / आदिजिनप्रसादेन, लिख्यमाना कथा हि या // 264 // वर्तमाने तपागच्छे, माणिक्यसागरस्य च / गच्छनेतृमहासूरेः, साम्राज्ये गुणसंजुषः // 265 / / रुद्रव्योमद्विवर्षे च, पक्षेऽसिते च फाल्गुने / दशम्यां गुरुघस्रे सा, समाप्ताऽभूत् सुखावहा // 266 / / एतस्या रत्नपालस्य, कथाया अतिमोदतः। कृता शुद्धिर्यथाशक्तिः, प्रबोधसागरेण हि // 267 / / तुलाकृष्णेतिनामा यः, पण्डितेषु महोत्तमः / दृष्टीपातः कृतस्तेन, अभयज्ञानमन्दिरे // 268 // नास्ति मे काव्यशक्तिस्तु, नो ज्ञानं शद्वयोजनम् / तस्माद्विद्वज्जनाः सर्वे, क्षम्यन्तु कृपया मम // 269 // // इतिश्रीरलपालचरित्रम् // GeemaDeodeeperpenedeemperoraep

Loading...

Page Navigation
1 ... 23 24 25