Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala
View full book text
________________ CIDCORDC Scauneu will CamSca श्रीरत्नपाल चरित्रम् // 20 // Caper रत्नपालो जगौ चन्द्र, औदासीन्यं कथं तव / सर्वे न्यषेधयन् त्वाञ्च, अहं सम्मतिदोऽभवम् // 226 / / धूनयन्नुत्तमाङ्गं सो, जगाद | श्रेष्ठिनं प्रति / एतत् सर्व मुधा ज्ञेयं, स्वप्नो हि खलु भो वणिक् // 228 / / स्वप्नो मम सदा श्रेष्ठः, शेष्ठिन् निरर्थकस्तव / अ-. स्मिन् स्वप्ने न मुह्येस्त्वं, निजे हृदि विचारय // 229 // रत्नपालो जगौ चन्द्र !, मृषा वदति किं भवान् / अहं जाग्रत् सदैवस्मि, त्वं तन्द्रायां च वर्तसे // 230 // चन्द्रो बभाण हे श्रेष्ठिन् !, 'सत्यं वदामि ते पुरः / जानीहि त्वमिदं सर्व, स्वप्नं तु निश्चयेन भोः | // 23 // चन्द्रो जगाद हे श्रेष्ठिन् !, शृणु स्वप्न कथां मम / निशिदृष्टो मया स्वप्नः, सर्वथानन्ददायकः // 232 // मत्पार्चे सन्ति को ट्यब्ध, द्रविणानां तु षोडश / षोडशात्मजकन्याश्च, षोडशभूमिके स्थितः // 234 / / दुःखस्य नो लवस्तत्र, सुखेन यान्ति वासराः। | उन्मीलिते तु नेत्रे मे, नष्टस्वप्नोऽभवत्तदा // 235 / / गतं सर्व सुखं शेष्ठिन्, पश्चातापोऽभवन्महान् / एवं ते मिलिते नेत्रे, सर्व | | नष्टं भविष्यति // 236 // मम स्वप्नस्त्वतिश्रेष्ठः, तव स्वप्नो निरर्थकः / तत् सुखं संस्मराम्यद्य, त्वया नैव स्मरिष्यते // 237 // | स्मृत्वाहं तत् सुखं श्रेष्ठिन् , सुखं वेनि पुनःपुनः। तत्र यादृश आनन्दः, तं कथं कथयाम्यहम् // 268 // श्रेष्ठिन्नयं तव स्वनो, नो भावि चित्तमोदकृत् / यदि त्वं मन्यसे सत्य, तदा वद गतं भवम् // 239 // द्वौ स्वप्नावेव हे श्रेष्ठिन् !, समानौ ते ममापि च / | तेनाहं कथयामि त्वां, विचारय निजे हृदि // 240 // श्रेष्ठि प्रोवाव हे चन्द्र !, किं जल्पसि च मूर्खवत् / प्रत्यक्षं सर्वकार्याणि, | | करोम्यहं मुदा सदा // 241 / / जनः पश्यति सर्वाणि, प्रत्यक्षं निजचक्षुषा / किं वदसि भवानेवं, मन्येहं प्रथिलोऽसि किम् ? // 242 // नाहं मूर्खश्च हे श्रेष्ठिन् !, विचार्यतां निजे हृदि / सत्यमेतद् यदा सर्व, पूर्वजन्म तदा वद // 243 // पूर्वजन्म यदि त्वं तु, नो मन्यसे तदा शृणु / त्वमेव नगरश्रेष्ठी, लक्ष्मीपतिस्तवमेव हि // 244 // निमित्तं तत्र भाग्यं हि, न स्यात् किमपि तद्विना / तस्मान्मन्यस्व भाग्य भोः, पुनर्बाढं विचारय // 245 // विचारयति स श्रेष्ठी, पूर्व धर्मों मया कृतः / तेनाऽहमीदृशो जातः, भावि किं मे भविष्यति // 246 // चिन्तयित्वा बभाषे तं, हाहा ! जन्म मुधा 'गतं / दर्शय धर्ममार्गश्च, त्वमेव मे गुरुस्ततः // 247 // चन्द्रः प्रोवाच हे श्रेष्ठीन् !, आचार्याः सन्त्युपाश्रये / मया सार्धश्च एहि त्वं, बन्दस्व गुरु पत्कजौ // 248 // द्वितीयेऽति प्रगे श्रेष्ठी, सचन्द्रः सूरिस DeceDepepereaponomere CERemecomes

Page Navigation
1 ... 22 23 24 25