Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 15
________________ S Scanneu with CamSca e द्वितीया शशिवत् सोऽथ, संवर्द्धते. दिने दिने // 78 // एकदा त्वावयोस्तत्र, पल्य३ सुप्तयोस्तदा / प्रिया जगांद मां देव, श्रीरत्नपाल समाकर्णय मे वचः // 79 // दूरमपसर त्वं तु, स्तनन्धयस्य हेतवे / इत्तो नास्त्योवकाशो हि, तत्तं त्वमेव देहि भोः // 8 // चरित्रम् यावत्सरत्यसौ सुप्त-स्तावद् वाप्यां पपात च / कूपे पतन्नसौ चन्द्रः, श्लोकमेकं जगौ तदा / / 8 / / स्वप्ने या सुन्दरीजाता, सा वाप्यां मम पातुका / साक्षाद्यस्य भवेन्नारी, का गतिस्तस्य वै भवेत् // 82 / / भाषायां-" सपनाकेरी सुन्दरी, दीया कुवेमे डाल / // 13 // जो. परणे यह सुन्दरी, उसके केसे हाल / / 83 // " एवमुदीर्यमाणोऽसौ, पपात वापिका तले। भाग्य योगेन यज्जातं, तत् तस्य कथयाम्यतः // 84 / / इतश्च भूपतिर्देव-पालस्तापार्दितस्तदा / तस्मिन्नेव वने सोऽपि, विश्रामाय समागतः // 85 // श्रुत्वा पतनघोषश्च, शीघ्र वाप्यामुपस्थितः / मानुषं पतितं दृष्ट्वा, कर्षणाय समुद्यतः // 86 // आदिष्टानुचरैस्तञ्च, बहिष्कृष्टं स भूपतिः / पृ कछति स्म कथं कूपे, पतितः कारणं वद / / 87 // ममानुमानमेत्तत्तु, केनापि पातितस्त्वकम् / यत्तव ब्रूवतः पातः, तदिदं मेs16/नुमापकम् / / 88 // तस्य नाम तदाख्याहि, शिक्षा तस्मै ददाम्यहम् / चन्द्रः प्राहानुमानं तु, निःशत सत्यमेवहि // 89 // तस्मै शिक्षा परं कोऽपि, कर्तुमीशो न भूतले / तस्माद्-वृथाहि तन्नाम, कथं त्रुवे भवत् पुरः // 90 // मां नो जानासि भोस्त्वं तु, अहश्च नगराधिपः / तस्य नाम समाख्याहि, शिक्षा दातुमहं क्षमः // 91 / / सत्यं वदामि हे राजन् !, किञ्चित्त्वं न करिष्यसि / विज्ञापयामि हे स्वामिन् !, मौनमेवात्र धार्यताम् / / 92 // चिन्तयति तदाराजा, ममागे किं वदत्यसौ। पट्टपुत्रमहिष्योर्हि, पक्षपातो न मे हृदि // 93 / / सर्वेषां हि यथानीति, शिक्षायै शक्तिमानम् / नाहमस्मिञ्जने 'शक्तः, एवं किं कथयत्यसौ // 94 // आवेशात् प्राह राजा तं, कार्येऽस्मिन् न क्षमः कथम् / तस्य सत्यनिदानं तु, त्वरितं वद में पुरः // 95 // चन्द्रो जगाद हे स्वामिन् !, अत्रत्यश्रेष्ठिकन्यया / कूपे मे पतनं जातं, नान्यत् किमपि कारणम् / / 96 // निशम्यैवं तदा राजा, समादिशनियोगिनः / गत्वा युयश्च तां कन्या, समानयत सत्वरम् / / 87 // सेवकाः गमनार्थ तु, यदा यत्नं च कुर्वते / चन्द्रो जगौ श्रृणु स्वामिन् , मे चरित्रं रसप्रदम् // 98 // सर्व निजचरित्रं सो, नृपाप्रेऽवर्णयत्तदा / स्वामिन्नीव निद्रायां, स्वप्नोदृष्टो मया खलु // 99 // तेनाहं कथयामि त्वां, Pomegreemeremezone OISTRATIVEATMEजातamarnmamrate zeperrercree-ezzerapierrezzaee

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25