Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala
View full book text
________________ scanned with CamSca श्रीरत्नपालचरित्रम् भविष्यति // 162 // चन्द्रो जगौ भवान् कश्चित् , कालं तिष्ठतु अत्र वै। सूरिः प्राह निवत्स्यामि, कार्य त्वं चिन्तितं कुरु // 163 / / श्रेष्ठिव्यतिकरं ज्ञात्वा, चन्द्रः प्रगे गतः पणे / स्थितस्तत्र स एकान्ते, व्यवसायं तु पश्यति // 164 // समये वाहनारुढो, श्रेष्ठी IN हट्टे समागमत् / उत्तीर्य वाहनाच्छ्रेष्ठी, योग्यस्थाने समासितः // 165 // मानचन्द्रं तदा दृष्ट्वा, चित्ते चिन्तितवानिदम् / निष्कि-| योऽसौ दरिद्रो हि, बम्भ्रमन् नगरें सदा // 166 // याचनार्थ तु मे हट्टे, समागत्य समाश्रितः / नाहं किश्चित् ददाम्यस्मै, तिष्ठतु सुखपूर्वकम् // 167 / / (युग्म) भाषायां-" पपासुं परचो नहिं." इत्यादि / महान्तं व्यवसायश्च, करोति स्म महोद्यमः / रुप्यसुवर्णकार्पासा, हुण्डिकान्नादिकं तदा // 168 / / एवं मध्याह्नकालेऽथ, पुनर्याने समागते / समाप्य सर्वकार्याणि, तस्मिन्नारुढवांस्तदा // 169 // भोजनार्थ गतः श्रेष्ठी, उद्यानस्थे निजे गृहे। नानाविधानि भोज्यानि, सुखेन भुक्त्ववानसौ // 170 / / पुनः काले समा-| यातं, यानमारुह्य सत्वरम् / मुदागात् स्वापणं श्रेष्ठी, व्यापारमकरोत्तदा // 171 // पुनदृष्ट्वा च चन्द्र सः, चित्ते चिन्तितवानिदम् / IN याचकस्तु अयं नास्ति, नो तिष्ठेत्मार्गणश्विरम् // 172 // याचितमपि नो किञ्चित् , संभवेन्नहि याचकः / गृहे गमनकाले च, प्रक्ष्याम्येनं यथातथम् / / 173 // प्रदोषसमये जाते, पुनर्याने समागते / हट्टादुत्तिष्ठवान् श्रेष्ठी, चन्द्रपार्थे समागमत् / / 174 // पृच्छति स्म किमर्थं त्व-मुपविष्टोसि सांप्रतम् / क्व वास्तव्योसि किन्नाम, तत् सर्वमभिधीयताम् // 175 // उत्थितोसि भवानेव-मासि नोस्मि अहं पुनः / कथं मिथो भवेद्वार्ता, तस्मादत्रोपविश्यताम् // 176 / / श्रोतुकामस्तदा श्रेष्ठी, उपाविशत्तदन्तिके / ततश्चन्द्रो जगादेवं, मद्वार्ता श्रूयतामियम् // 177 // रत्नपुर्ण महेभ्योऽथ, नाम्ना च धनदोऽवसत् / लक्षाधिपस्तु स श्रेष्ठी, प्रसिद्धो नगरे महान् // 178 / / वृद्धे वयसि पुत्रोऽभुत्, शेष्ठिचित्तातिहर्षकृत् / महोत्सवेन तस्याहं, मानचन्द्रं व्यधाद् मुदा // 178 / / द्वादशवार्षिके जाते, तस्य लममकारयत् / श्रेष्ठी धनव्ययं कृत्वा, आनयच्च स्नुषां गृहे // 18 // अल्पकालेन स श्रेष्ठी, पञ्चत्वं प्राप्तवान् तदा / प्रश्चात् मे जननी साऽपि, दीर्घनिद्रां समासदत् // 181 // नियोगिनस्तदा हस्ते, व्यवसायो गतः खलु / अहं कश्चिन्न जानामि, व्यापरविषयं दात // 182 // सप्ताष्टकसमे जाते, नष्टा लक्ष्मी च मे गृहात् / गते धने गृहात् शेष्ठिन्, कस्य चित्तं न मुह्यति // 183 // ऋणादहं ParaceRDCRPeppeoperPeoppearance

Page Navigation
1 ... 19 20 21 22 23 24 25