Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala
View full book text
________________ PiteAYER Scauneu with CamSca Donomercom शिक्षा कर्तुं न अर्हसि / सत्यं ब्रवीषी हे चन्द्र !, ततस्तां नहि शिक्षयेत् // 100 // पुनः पृच्छति भूपालो, वाप्यां निपततस्तव / श्रीरत्नपाल-10 आननात् कीदृशं वाक्यं, समुप्तन्नं तदुचर // 101 // चन्द्रो बभाण हे स्वामिन् !, पतनावसरे मुखात् / यद्वाक्यं मे समुद्भुतं, चरित्रम् श्रावयामि भवत्पुरः // 102 // स्वप्ने या सुन्दरी जाता, सा वाप्यां मम पातुका / साक्षद्यस्य भवेन्नारी, का गतिस्तस्य वै भवेत // 103 // राजा प्रोवाच सत्यं भोः !, स्त्रीणां गतिविलक्षणा / विश्वासो नैव कर्तव्यः, शर्मित्रं च सा भवेत् // 104 / उक्तं च॥१४॥ " रागो वा यदि वा द्वेषः, कोपि लोकोत्तरः स्त्रियाः। ददाति रागिणी प्राणा-नादत्ते द्वेषिणी च सा // 105 // " एवमुक्त्वा नृपालस्तु, गतस्तदा निजालये / मानचन्द्रो निजे चित्ते, चिन्तयामासिवानिदम् // 106 // किं करोमि क्व गच्छामि, कस्याने कथयाम्यहम् / परिणीता वधूस्वप्ने, मे कूपे क्षेपिकाऽभवत् // 107 // नागमिष्यत्तु भूपालो-ऽभविष्यन्मरणं मम / तेन लनादिकं कार्य, विधामि न वाधुना // 108 // एतस्मिन् विषये कोऽपि, सज्जनः पृच्छते मया / एवमितस्ततः पश्यन् , अद्राक्षीत् मुनिपं तदा // 109 // आम्रवृक्षतले सोऽथ, ध्यानमग्नसमास्थितः। तस्य मुनिगणश्चापि, ज्ञानध्यानसमाहितः // 110 // कायोत्सर्गे स्थितः कोऽपि, अध्ययनं करोति कः / ददाति वाचनां कोऽपि, केऽपि गृह्णन्ति तां मुदा // 111 // ईदृग्गणेन संयुक्तं, दृष्ट्वा सो मुनिपं तदा / चिन्तयति निजे चित्ते, अयं कोऽपि महामुनिः // 112 // पृच्छाम्यस्मै विचारं तं, चित्ते यो धारितो मया / गत्वा सूरिसमिपेऽसौ, तं नत्वा समुपाविशत् // 113 / / ध्यानं समाप्य सः सूरिः, धर्मलाभाशिषं ददौ / सूरिः पृच्छति योग्य तं, किमर्थमागतोऽसि भोः! // 114 // जगौ चन्द्रोऽथ हे स्वामिन् !, आजन्मातीवदुःख्यहम् / भानुना दर्शितोपायः, सुखार्थ पालितो मया // 115 // रुप्यकाणि हि जातानि, पञ्चदशशतानि मे / अन्यत् पञ्चशतं चास्मिन् , वर्षे पूर्ण भविष्यति // 116 // मूलं सुखस्य भार्याऽस्ति, प्रसिद्धं भूतले सदा / तेन दारनिमित्तञ्च, द्रव्यार्जनं मया कृतम् // 117 // परं स्वप्ने मया स्वामिन् , कृतः / पाणिग्रहो मुदा / कूपे पातो हि सञ्जातः, स्वप्नवनितया तया // 118 // साक्षाद् या च भवेन्नारी, तया कि न भवेद् भूवि AIN तेन चञ्चलचित्तोऽहं, विमृशामि मुहुः प्रभो // 119 // ततः पृच्छाम्यहं स्वामिन् !, लमकार्य करोमि किम् / सूरिः प्रोवाच भो SOCIDCODCReaperCURRECTOR 000000200

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25