Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 14
________________ Scaneu wit CamSca चरित्रम् श्रीरत्नपाल अयो वणिक् तत्र, धनेन रहितस्सदा / चन्द्रया भार्यया साध, दुःखेन वसति स्म सः // 13 // लोकस्य कृपया सोऽथ, किनिल्लात्वा क्रयाणकम् / प्रामेषु विक्रयं कृत्वा, निर्वाहं तु करोति सः // 14 // इतः कश्चिन् महेभ्योऽथ, महाकुटुम्बधारकः / पूर्ण भद्राभिधानोऽपि, तत्र वसति पाटके // 15 // धनञ्जयप्रिया चन्द्रा, भर्तृरक्ता सुलक्षणा। क्रमाद् गर्भवती जाता, वर्णेन परिवर्तिता K // 16 // पूर्णकालेऽथ चन्द्रा सा, प्रासूतक सुतं तदा / किश्चित्सुलक्षणोपेतं, सर्वाङ्गेन सुशोभितम् // 17 / / तयोः पुत्रमुखं दृष्ट्वा, // 10 // हर्षोऽत्यन्तोऽभवत्तदा / 'कस्य मोदो न जायेत, संसारे सुतजन्मनि // 18 // पश्चाह्निके सुते जाते, धनञ्जयो व्यपद्यत / शीर्षवेदनयाऽकाले, 'कर्मणा को हि छुट्यते // 19 // भर्तुविरहदुःखिन्या, कृत्वाऽतिक्रन्दनं तदा / तया पुत्र मुखं दृष्ट्वा, शनैर्दुखं विसर्जितम् // 20 // चन्द्रा तस्याङ्गजस्याहं, मानचन्द्रं व्यधात् मुदा / वैतनिकादिकं कृत्वा, पालयति सुतं सुखम् // 21 // एवं मासाष्टके जाते, ज्वरादिपीडया च सा / निराधारं सुतं मुक्त्वा, दीर्घनिद्रां समासदत् // 22 // मिलित्वा स्वजनैस्तत्र, कृता सवोंचिता क्रिया / बालो न पालितः कैश्चित् , 'को हि द्रव्यं विना निजः' / / 23 / / सम्बन्धो नास्ति मे कश्चिद्, एवमुक्त्वा स्वगोत्रजाः / गता स्वके स्वके स्थाने, 'धनैराकृष्यते जनः // 24 // केनाप्यरक्षितो बालो, रोदीति च महास्वरः। तदा दयाभावेन, पूर्णचन्द्रो व्यचिन्तयत् / / 25 // समादाय निजे गेहे, पालयामि स्तनन्धयम् / स्नुषादिकाभिरेतस्य, पयःपानं भविष्यति // 26 // सन्ति मम सुताः पञ्च, पञ्चाऽपत्यान्विताः स्नुषाः / क्रमेण चास्य बालस्य, पोषणं नु भविष्यति // 27 // चिन्तयित्वा च स | श्रेष्ठी, गृहीत्वा तं स्तनन्धयम् / समादाय निजे गेहे, स्नुषाभ्यश्चार्पयत्तदा / / 28 // संभूय ताश्च सर्वास्तु, क्रमेण तं स्तनन्धयम् / कारयित्वा पयःपानं, पालयन्ति सदा मुदा // 29 // श्रेष्ठिना पश्चमे वर्षे, समकार्ये नियोजितः। बालको मानचन्द्रोऽथ, वत्सादिकं ह्यचारयत् // 30 // श्रेष्ठिगृहेषु ये बालाः, कुर्वन्त्यध्ययनं सदा / तैः सार्ध मानचन्द्रोऽपि, लेखनगणनादिकं // 31 // अभ्यास च करोत्येवं, पूर्वपुण्यानुसारतः / कालेनाल्पेन चन्द्रोऽथ, बुध्या सुशिक्षितोऽभवत् / / 32 // (युग्मं) श्रेष्ठी क्रमेण तं चन्द्रं, हट्ट| कार्ये :न्ययोजयत् / अहर्निशं च कार्याणि, करोति शुद्धभावतः / / 33 // भानुचन्द्राभिधः कश्चिद्, अथाष्टादशवार्षिकं, चन्द्रं जगौ 200RamCRORROceae vedereopormODeeperpone

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25