Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala
View full book text
________________ Dector Scauneu with CamSca श्रीवस्तुसारचरित्रम् // 6 // धुना // 99 // धान्यवदत् सुतामेवं, पुराहि कथितं मया / एकाकिनि वनेऽत्राहं, तमस्विन्यां करोमि किम् // 10 // यावत्तयोमिथो वार्ता, तावत् पुण्योदयेन हि / प्रयान्तस्तु तदा केचित् , शाकटिकाः समागता // 101 // शाकटिकाञ्जगौ धात्री, यूयं कुत्र गमिष्यथ / प्रत्युत्तरं ददत्येवं, व्रजामः शान्तिपत्तनम् // 102 // धान्यवदच हे भ्रातः, विश्वभूतेरियं स्नुषा / गन्त्रीमध्ये पथि श्रान्ता, वराकी नीयते त्वया // 103 / / शाकटिको वदत्येवं, गन्ध्यामारोहतु स्वयं / आरुह्य शकटे द्वे तु, शान्तिपुरं प्रतीयतुः // 104 / / प्रामाहि समुत्तिर्य, अहित्वा तं शिशु तदा / विश्वभूतेहं पृष्ट्रवा, गच्छतस्ते शनैश्शनैः // 105 / / श्वशुं द्रष्टुं गृहे याति, तावत् | प्राप्तां यमालयम् / श्मशाने नीयमानां तां, पश्यति सोद्यमैर्जनैः // 106 // मूर्च्छिता प्राप्तसंज्ञा सा, वक्षस्तदेव कुट्टति / शबोपरि सुतं मुक्त्वा, क्रन्दुते च महास्वरैः // 107 // लोका गदन्ति तामाती, मृता श्वश्रू तवैव हि / कदा को न मृतौ जीवेत् , ततस्तापं त्यज वृथा | // 108 // सद्यो धर्व भज त्वं तु, मुमूर्षुरस्ति सोऽधुना / श्रुत्वैवं वस्तुसारस्य, सन्निधौ त्वरितं गता // 109 // समेत्य मूञ्छितं दृष्ट्वा, पृच्छाति सान्तिकान् जनान् / ज्ञात्वा तत् कारणं तेभ्यः, वक्तिः पत्युः श्रुताविति // 110 / / इयं सुकोमला स्वामिन् , आगतास्ति तवान्तिके। दृष्टः पुत्रो जनन्या वे, तस्मात पुत्रं विलोकय // 111 // तस्यां बाद प्रजल्पन्त्यां, लब्धसंज्ञो यदाभवत् / स्त्रीवचसा तदा तस्य, स्वरपरिचयोऽभवत् // 112 / / अथोन्मीलितनेत्रश्च, पश्यति च सुकोमलाम् / साह दयां विधायार्य!, स्त्रियं पश्य सपुत्रकाम् // 113 // संप्राप्तो विशदां शुद्धिं, पश्यति च सुतादिकम् / वस्तुसारो द्विजः सोऽथ, प्राप सौस्थ्यं शनैश्शनैः // 114 // सोमिलो लोकिकार्थ दागू, वस्तुसारगृहे तदा / आगतः सोमिलायुक्तो, लोकाचारो महान्यतः // 115 / / शोके प्रतिनिवृत्तेऽथ, सारं वदति सोमिलः / गम्यते तत्र सर्वत्र, विलंबं मा कुरू वृथा / / 116 // बभाषे वस्तुसारोऽथ, कोमलाजनक प्रति / तत्राहं नागमिष्यामि, अस्मिन् जन्मनि निश्चितम् // 117 / आगच्छेत् यदि ते पुत्री, तदा सुखेन तां नय / वर्तते हि ममानुज्ञा, यथारुचि तथाकुरू // 118 // जगाद सोमिलः पुत्रि, एहि नाम निजे गृहे / सुकोमला जगावेवं, यत् स्थिताऽहं निजे गृहे / / 119 / / अस्मिन् जन्मनि हे तात , नागमिष्यामि ते गृहे / घृतं विनापि भक्तं हि, मन्येहममृतोपमम् // 120 // शुष्कान्नेन सदात्रैव, निर्गमि DeepermaCarpependendormers

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25