Book Title: Vastusara Ratnapal Charitre
Author(s): Agamoddharak Granthmala
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 11
________________ Scanlieu wil CamSca गतो निजे गृहे / गृहद्वारं विशन् दुःखी, पपात भूतले तदा // 78 // मूछितो गतशुद्धिश्च, वक्तुं किं नापि प्राभवत् / इतः श्रीवस्तुसार सोमिलगेहे च, यज्जातं कथयामि तत् // 79 // प्रदोष समये तत्र, धात्रीयुक्ता सुकोमला / पुत्रं च क्रोडयामास, सानन्दा हि चरित्रम् गवाक्षके // 80 // धात्रो सुकोमलां प्राह, नवीनं किं श्रुतस्त्वया / मया तु न श्रुतं किञ्चित् , यज्जातं तद्वद् त्वकम् // 81 / / धात्री प्रोवाच हे पुत्रि!, समाकर्णय तद्यथा / पत्युस्ते जननीदानी-मन्त्यावस्था सूदुःखिता // 82 // दिदृक्षकाधुना तस्याः, स्नुषा पौत्राननस्य च / ततो वध्वादिकं शीघ्रं, नेतुमागात् पतिस्तव // 83 // पित्रा तिरस्कृतः सोऽथ, ताड्यमानो नियोगिना / धावमानस्ततः शीघ्रं, कष्टेनागात् निजे गृहे // 84 // वर्तनेन पितुः पुत्रि !, दूयतेऽतिमनो मम / त्वत्तो गुप्तमिदं त्वेतद्, परं दुःखप्रदं ननु // 85 // अहो वदसि कि मातः, पित्रा मे बुद्धिशालिना / दुश्चेष्टितं कृतं किं नु, नो जाने कि भविष्यति // 86 // मातरवि मां तत्र, सपुत्रां नय मंक्षु वै / उत्कण्ठाऽतीव मे नन्तुं, श्वश्रूचरणपंकजौ // 87 / / विलम्बोऽथातिदुःसह्यो, क्षणो वर्षसमो मम / कुरूपायं यथायोग्य, येन गच्छामि लीलया // 88 // धात्री जगाद हे पुत्रि!, कथं रात्रौ नयाम्यहम् / पथ्यस्मिन् तिमिराक्रान्ते, यावो यानं विना कथम् // 89 // देहे नो विद्यते शक्तिः, गन्तुं पादेन तत्र हि / राजगृहे विना यानं, त्वं तु ना यात् कदाचन // 90 // गृहाद्वहिः पृथिव्यां तु, पदं मुक्तं कदा नहि / कथं यास्यसि मृदङ्गि!, सपुत्रा पथि दुर्गमे // 91 // साहैतत्तु गृहं नूनं, कारागारसमं मम / एतदुपवनं चारू, श्मशानमिव भासते // 92 / / सुखस्पर्शा च मे शय्या, भासते कण्टकाऽऽकुला / मृदु प्रावरणं तत्तु, वह्निकल्पं प्रभासते // 93 // धात्री जगाद् हे पुत्री !, शृणु तावदुपायकम् / रात्रिमध्ये गमिष्यावो, द्वारेण पश्चिमेन तु // 94 // प्रच्छन्नं पादचारिण्यौ, द्वारपालावितर्किते / निर्णीयेति तदा ते तु, यापयामासतुः क्षणम् // 95 // ततो बालं समारोप्य, धात्रीस्कन्धे सुकोमला / यावत् पुरोद्विनिर्याति, तावत् तस्या मृदुक्रमात् / / 96 // कण्टककर्करादिभ्यः, शोणितं निर्गतं बहु / दुखं विस्मृत्य गच्छन्त्यौ, विलंबेन विनाग्रतः // 97 / / मध्यमार्गे च संप्राप्ते, स्थिता तत्र सुकोमला / निःश्वसन्ति जगादेवं, दीनास्या NI मातरं प्रति // 98 // (त्रिमिर्विशेषकम् ) परिश्रमेण मे देहात्, शक्तिर्या सा विनिर्गता / ततोऽहं पादमप्यने, गन्तुं शक्नोमि ना: CoenacoccapezoC Karezeraezzera

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25