Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BBBBERail खत्वंवक्तुंप्रथमतोमाहात्म्यानुसारेणगवत्स्वरूपनिरुपणपूर्वकंप्रत्यगाशिषमभ्यर्थयंते इच्छेति सदानंदमर्तिनः शरणंभव वितिसंबंधः सदानंदौमूर्तिर्यस्यसतथा स्वरूपभूतत्वात्तयोः तेनकृष्णइत्यर्थः श्रूयतेचतापनीये कृषिवाचकःश Bब्दोणश्चनिर्वृतिवाचकः तयोरैक्यपरंब्रह्मकृष्णइत्यभिधीयतइति भूःसत् निर्वृतिरानंदः तेनोक्तंफलितं यद्यपिसिद्धांत | काशाश्रयाधिकरणन्यायेनसर्वेषामेवविशेषाणांस्वरूपाभिन्नत्वं तथाप्यक्षरावस्थायामपिसदादेः सत्त्वात् तत्कार्य स्पचात्रप्रस्तुतत्वादेतावदेवोक्तं अनुक्तापिचित्प्रत्याहारन्यायेनायात्येव तत्पूर्वीपरशूतोभयग्रहणात्तस्याअपिस्वरुप भूतत्वान्नित्यसहचरितत्वाच्च सत्यंज्ञानमनंतमित्यत्रआष्येआनंदस्यतथैवगृहीतत्वाच्च अतएवतापनीये सच्चिदानंद रूपायकृष्णायाक्लिष्टकर्मणइतिपठ्यते एवंस्वरूपंनिरूप्यकार्यलिंगकानुमानेनईश्वरसिद्धयेश्रोतंकार्यमनुवदंति विश्वेति विश्वस्पजगतोविश्वेषां सर्वेषांवा उद्भवतित्हतीः उत्पत्तिस्थितिप्रलयान्करोतीतितथा यतोवाइमानिभूतानिजामंते येनजातानिजीवति यत्नयंत्यजिसंविशंतीतितैत्तिरीयश्रुतेः उद्भवआविर्भावः सर्वस्यापिद्रुतौनित्यत्वोक्तेः पुष्यमा णस्येवस्थितिर्भवतीतिभृतिपदेनसोक्ता प्रलयेपितिरोभावत्वस्यैवीतत्वाद्धृतीतिकथितं नहिहरणमत्रनाशः किंतु त 1 सगामिनीमाशिष 2 प्रकाशाश्रयदा तेमस्त्वादिति ब्रह्मसूत्रेण 3 सचिदानंदाना 1 जगदुत्पत्यादे रक्षरब्रनकार्यस्य 5 यदिदं किंच तत्सत्यमियाचक्षतइत्यादी easesamsutraswetterwsstartseel For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 172