Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit Author(s): Publisher: View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Klasagarsu Gyarmandir श्रीगणेशायनमः / / श्रीगुरवेनमः॥ श्रीकृष्णायनमः // श्रीगोपीजनवल्लभायनमः // श्रीमदाचार्यचरणेभ्योनमः // गंगेगौतमि गोपिकेगुणकलेगोदेचगीतिप्रियेगोमत्येवमुदाव्हयन्ननिसृतोहंबारवाऽऽडबरं // उल्लांगूलसुहंकृतस्नुतपयोगोभिर्विलीढः प E| दोरुन्मीलन्मुरलीविरावरसिकोगोपालबालोऽवतात् // 1 // संहृदावनसक्तासरसमहोदधिविमंथनेरक्ता // श्रीराधाहार | ME मूर्तिः श्यामासुरसादराऽवतात्सास्मान् // 2 // सुरसार्थसेवनीयंश्रुत्युचितगुणंपरपावलयं // सद्ब्रह्मसूत्रकलितंस्वा चार्याणांवपुर्वचश्चभजे // 3 // सैंदालिसेवितौबंदेपरागमाहतौमृदू // अरविंदरुचांचोरौचरणोविचलेशितुः // 4 // य FORSBEEBBBBBBBBBBIGBZBBBBBBBS cene 1 गंगादीनि धेनुनामानि 2 गोभिः कीभिरभिसत: प्राप्तः 3 गोशब्दानुकरणमिदम् / इदं उलांगलेतिच अभिसरणक्रियाया विशेषणद्वयम् 5 इदं अभिसरणविलेहनक्रिययाविशेषणम् 6 समीचीने बनविशेषे हरिपक्षे सतां पंदस्य रक्षणे . सरसं महः कातिर्यस्य तादृशस्य | दो मंथनासका अथवा सरसं सशब्दं दधिमथनेपि रका श्रमेणारुणीभूता अहो हरिपक्षे रसया भूभ्या रसेन जलेन शब्देनवा सहितस्प महत उदघेमथनास्त्रका सरसमहा नित्यं सरसोत्सव विशिष्टेति पृथविशेषणंवा मह उद्धव उत्सव इत्यमरः पोडशवार्षिकी पक्षे श्यामवर्णा 9 मुहरसे शंगारे / मशब्देवा रसोस इति श्रुतिप्रसिद्ध भगवतिवा आदरबती पक्षे देवेषु सादरा सुरसा दराभयरहितेति पदद्वयंवा 10 सुराणां सार्थः समूहः वच:पक्षे सारसो भक्तवाविर्भगवानवा पस्मिस्ताशोधः 11 श्रवणाईगुणं पक्षे वेदोचितप्रमाणकं 12 पर उत्कृष्ट प्रभामंडलं पस्प पक्षे परषो वादिना प्रभावस्प लयो | यस्मात 13 पनोपवीतं पक्षे संतो वेदाः व्याससत्राणिच 14 स्वमतेनामरूपयोरपिभजनीयले 15 सता आल्या पंक्त्या पक्षे सदाआलभिः 19 परउत्कृष्टः | परस्य हो आगमो वेदांतादिः तस्मै हितौ पक्षे परागेण पुष्परजसा महितं पूजितं. e Image PRENER For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 172