Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 47
________________ श्रीत्रिपुराभारतीस्तवः इत्यतः क्वचिन्मन्त्रोद्धारभेदात्, क्वचिदासनभेदात्, क्वचित्सम्प्रदायभेदात्, क्वचित्पूजाभेदात्, क्वचिन्मूर्तिभेदात्, क्वचिद्धयानभेदाद् बहुप्रकारैषा त्रिपुरा क्वचित् त्रिपुरभैरवी, क्वचित्रिपुरभारती, क्वचिन्नित्यत्रिपुरभैरवी, क्वचित्रिपुरललिता क्वचिदपरेण नाम्ना क्वचित् त्रिपुरैवोच्यते । सर्वप्रकारेण फलदा सैव भगवती । यदाहुः न गुरोः सदृशो दाता न देवः शङ्करोपमः । न कौलात्परमो योगी न विद्या त्रिपुरापरा ॥१॥ न पल्याः परमं सौख्यं न वेदात्परमो विधिः । न बीजात्परमा सृष्टिर्न विद्या त्रिपुरापरा ॥२॥ दर्शनेषु समस्तेषु पाखण्डेषु विशेषतः । दिव्यरूपा महादेवी सर्वत्र परमेश्वरी ॥३॥ अथ त्रिपुराया जाप-होम-पूजा-साधन-ध्यान-न्यास-क्रिया-फलादिकं पृथक्पृथक् शास्त्रेभ्यो ज्ञेयम् । यदाहुस्तत्तद्ग्रन्थेषु न जापेन विना सिद्धिर्न होमेन विना फलम् । न पूजावर्जितं सौख्यं मन्त्रसाधनकर्मणि ॥१॥ न ध्यानेन विना सिद्धिनं न्यासेन विना जपः । न क्रियावर्जितो मोक्षो मन्त्रसाधनकर्मणि ॥२॥ यत्नेन सर्वं गुह्यमेकमुष्टया प्रदेयं गुरुभिरिति प्रथमश्लोकार्थः ॥१॥ भाषा-ऐन्द्रस्य-शरासनस्य-इव= वर्षासमय में प्रकट हुए इन्द्रधनुष के समान प्रभाम्= हरित पीत धवल श्याम रक्त आदि विचित्र कान्ति को दधती मध्येललाटम्= ललाट के मध्य भाग में धारण कर रही । और शिरसि= मस्तक में अनुष्णगोः इव शरत्काल के चन्द्रमा के समान शौक्लीं कान्तिम् शुक्ल कान्ति को सर्वतः = सर्व दिशाओं में आतन्वती = विस्तार रही और हदि= हृदयकमल में १. (न शान्तः परमं ज्ञानं न शान्तः परमो भयः । न कौलात् परमो योगी न विद्या त्रिपुरापरा) . इत्यधिकं जि० पुस्तके । २. यतो न । इति जि० पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122