Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 85
________________ ४४ श्रीत्रिपुराभारतीस्तवः दुर्गा, १५. अम्बिका, १६. ललिता, १७. गौरी, १८. सुमङ्गला, १९. रोहिणी, २०. कपिला, २१. शूलकरा, २२. कुण्डलिनी, २३. त्रिपुरा, २४. कुरुकुल्ला, २५. भैरवी, २६. भद्रा, २७. चन्द्रावती, २८. नारसिंही, २९. निरञ्जना, ३०. हेमकान्ता, ३१. प्रेतासना, ३२. ईशानी, ३३. वैश्वानरी, ३४. वैष्णवी, ३५. विनायकी, ३६. यमघण्टा, ३७. हरसिद्धिः, ३८. सरस्वती, ३९. शीतला, ४०, चण्डी, ४१. शङ्खिनी, ४२. पद्मिनी, ४३. चित्रिणी, ४४. वारुणी, ४५. नारायणी, ४६. वनदेवी, ४७. यमभगिनी, ४८. सूर्यपुत्री, ४९. सुशीतला, ५०. कृष्णवाराही, ५१. रक्ताक्षी, ५२. कालरात्रिः, ५३. आकाशी, ५४. श्रेष्ठिनी, ५५. जया, ५६. विजया, ५७. धूमवती, ५८. वागीश्वरी, ५९. कात्यायनी, ६०. अग्निहोत्री, ६१. चक्रेश्वरी, ६२. महाविद्या, ६३. ईश्वरी, ६४. इति च । यन्त्रञ्चेदम् ।। | २३ | १८ | १५ | ८ | ११ | १२ | १९ | २२ १७ | २४ | ९ | १४ १३ | १० | २१ | २० तासां कुङ्कमगोरोचनाभ्यां यंत्रमिदं लिखित्वा विधिवत्फलपुष्पाभ्यां गन्धमुद्रानैवेद्यदीपधूपताम्बूलैः पूजां कृत्वा शुचिरेकाग्रमनाः चतुष्षष्टियोगिन्यः सर्वा अपि रुधिरामिषाक्षीरसुराप्रियाः, केलिकौतूहलगीतनृत्यरताः, लघ्वीतरुणीप्रौढावृद्धाः, भ्रमराग्निस्वर्णवर्णाः, विकयक्ष्यः, विकटदन्ताः, मुत्कलकेशाः, करालजिह्वाः, अतिसूक्ष्ममधुरघर्घरोत्कृष्टनिनादाः, स्थिरचपलाः, शान्तरौद्राः, स्थूलबलघातप्रभविष्णुचतुर्भुजाः, दिव्यवस्त्राभरणाः, अंकुशपाशकपालकत्रिकात्रिशूलकरवालशङ्खचक्रगदाकुन्तधनुवज्राद्यायुधविभूषिताः, विष्कम्भादिसप्तविंशतियोगैरश्विन्यादिकाष्टाविंशतिनक्षत्रैः मेषादिद्वादशराशिभिः सूर्यादिनवग्रहैनरसिंहवीरक्षेत्रपालमणिभद्रमाहिल्लादियक्षैश्च परिवृत्ता ध्यात्वा पूर्वोक्तमन्त्रं जपेत् योगिनीदोषोऽपयाति । चतुष्षष्टिः समाख्याता योगिन्यः कामरूपिकाः । पूजिताः प्रतिपूजान्ते भवेयुर्वरदाः सदा ॥१॥ इति योगिनीचक्रमन्त्रविधानमप्यत्रान्तर्भूतमित्यष्टादशवृत्तार्थः ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122