Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 117
________________ परिशिष्टं द्वितीयम् अत्र लघुस्तवे एकविंशतिः काव्यानि तेषां मन्त्रविधानं लिख्यते । ॥ ॐ एँ हाँ हाँ हूँ नमः ॥ ऐंद्रस्येव० ॥१॥ अस्य मन्त्रः 'श्रीं क्लीं ईश्वर्यै नमः' त्रिकालजापात् प्रभुता। या मात्रा० ॥२॥ 'श्री वाङ्मयै नमः' त्रिकालजापात् पठनसिद्धिर्भवति । दृष्ट्वा संभ्रम० ॥३||.....स्य वः क्रौँ नमः' त्रिकालजापात् जगद्वश्यं भवति । यन्नित्ये तव० ॥४॥ वः सरस्वत्यै नमः' पाठमन्त्रोऽयम् । यत्सद्यो वचसां० ॥५॥ 'योगिन्यै नमः' सर्वापदाहरणम् । एकैकं तव० ॥६॥ ॐ धारकस्य सौभाग्यं कुरु कुरु स्वाहा' सौभाग्यमन्त्रः। वामे पुस्तक० ॥७॥ 'धरण्यै नमः सौभाग्यं कुरु कुरु स्वाहा ।' विशेषसौभाग्यमन्त्रः । ये त्वां पाण्डुर० ॥८॥ 'ऐं क्लीं श्री धनं कुरु कुरु स्वाहा ।' जापात् धनवान् भवति । ये सिन्दूर० ॥९॥ ' हाँ हाँ हः पुत्रं कुरु कुरु स्वाहा ।' त्रिकालजापात् पुत्रप्राप्तिर्भवति । चञ्चत्काञ्चन० ॥१०॥ ॐ ह्रीं क्लीं महालक्ष्म्यै नमः, जयं कुरु कुरु स्वाहा' त्रिकालजापात् सर्वत्र जयो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122