Book Title: Tripurabharatistav
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१४ पूजाफलमुक्त्वा होमफलमाह-विप्रा इति । विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वैक्षवै-, स्त्वां देवि ! त्रिपुरे ! परापरकलां सन्तर्प्य पूजाविधौ । यां यां प्रार्थयते मनः स्थिरधियां येषां त एव ध्रुवं तां तां सिद्धिमवाप्नुवन्ति तरसा विरविघ्नीकृताः ॥१४॥
व्याख्या हे देवि हे त्रिपुरे ! विप्राः = ब्राह्मणाः, क्षोणिभुजः = क्षप्रात्रियाः विशः = वैश्याः, तदितरे = शूद्राः, अमी चातुर्वर्ण्यलोकाः परापरकलां = प्राचीनार्वाचीनावस्थामयीं, त्वां भगवती पूजाविधौ = पूजावसरे, क्षीराज्यमध्वैक्षवैः = घृत-माक्षिके क्षुरसैः, सन्तर्प्य = प्रीणयित्वा, त एव ब्राह्मणक्षत्रियादयः तरसा = बलेन विघ्नैरविजीकृताः = उपद्रवैरबाधिताः सन्तः, तां तां मनीषितां वश्याकृष्टिराज्यादिकां सिद्धि = लब्धि, ध्रुवं = निश्चयेन, अवाप्नुवन्ति = लभन्ते, यां यां सिद्धि स्थिरधियां = तदेकाग्रचित्तानां, तेषां = ध्यातॄणां, मनः = चित्तं, प्रार्थयते = अभिलषति, तामेव सिद्धि लभन्त इत्यन्वयः।
अयं भाव:-ये किल षट्कोणे चतुष्कोणे वा वृत्तेऽर्द्धचन्द्राकारेऽन्याकारे वा हस्तो— कुण्डे शोधनं क्षालनं पावनं शोषणञ्च कृत्वा परितो हरशक्रादीन् देवान् न्यस्य मध्ये कुशाम्भसाभ्युक्ष्य पुष्पगन्धाद्यैः संपूज्य तत्र परदेवतां ध्यात्वा सूर्यकान्तादरणि-काष्ठाच्छोत्रियागाराद्वा वह्निमाहृत्य हैमे शौल्वे मृन्मये वा पात्रे निधाय वह्नि प्रतिष्ठामन्त्रेण न्यस्य हृदयमन्त्रेण घृताहुतीर्दत्त्वा कार्यानुसारेण रक्तातिरक्ताकनकहिरण्याद्याः सप्तजिह्वाः परिकल्प्य संप्रोक्षणं मन्त्रं शुभं वर्णावर्तशब्दादिकं विचारयन्तः पूर्णाहुतिपर्यन्तं दक्षिणभागस्थदधिदुग्धादीनां चुलुकं चुलुकं जुह्वति तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122