Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co

View full book text
Previous | Next

Page 589
________________ प्र तिइन्तार्णवतरणिः-धकारमात्मनेपदानि । श्राशोलिक सदिषीयास्तां सूदषीयास्यां सदिषीयास्यां सदिषीवहि दिषीरन सूदिषीध्वं-वं सूदिषीमहि म. अदिष्ट अदिषातां अदिषत असूदिष्ठाः असदिषाथा असदिळू-ध्वं असदिषि अदिहि प्रसूदिमाह ए. असदिष्यत असूदिष्यथाः असदिष्ये द्वि. असदिष्येतां अदिध्येयां अदिष्यार्वाह ब. अदिष्यन्त सदिष्यध्वं अदिष्याहि पूद-धाताहेतुमग्रिणच लट् लिट् लुट् प्र. ए. सूदयते सूदयांचने सूयिता सूयिष्यते लोट् लङ् लिङ् श्राशीलिड, प्र. ए• सूदयतां असूदयत सूदयेत सूयिषीष्ट प्र• ए• असषुदत असूर्दायष्यत घट-धातोसन लट् लिट् लुट्द प्र. ए. सुषदिषते सुदिषांचके सदिषिता मुदिषिष्यते लोद लंड विधिलिङ आशीलिंड प्र. ए. सदिषतां असुदिषत- मुदिषेत मुदिषिषीष्ट म. ए. अपूर्णषिष्ट असूषद्धिर्विव्यत धूद-धातार्यह लट् लुङ नुह प्रए. सोषयते असादिष्ट असादिष्यत षद-धातोर्यङ् लुक्-सापूदीति-सात्ति- असापूदीत-असोदिष्यात ज्वष्क-गत्यर्थ:- स्वष्कयते- शेषंष्वदधातुक्त पच-समवाये- सचते- । शेषंमचधातुवत टुच-प्रमुढे . स्तोचते शेवंधन धातुवत ...

Loading...

Page Navigation
1 ... 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620