Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co
View full book text
________________
ANS तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदानि । स्व-सामप्रयोगे- लट् लिट्. लुट्
प्र. ए. सांत्वति- सांत्वयांचकार सत्वयितास्वल्क-परिभाषणे- लट् . लट्
लोद __प्र. ए. स्वल्कयति स्वल्कयिष्यति स्वल्कयतु-तात् । ष्णिह-खेहने- लट् लङ, विडा प्राशीलिड, . प्र. ए. खेहयति अवेहयत् स्नेहयेत् तेह्मात् मिड-अनादरदत्येके- लट् लुङ,
प्र. ए. स्माययते असिष्मयत अस्मार्यायष्यत .. पद्ध-हिंसायां- लट् लिट्
लुट्
लट प्र• ए. सट्टयति सट्टयांचकार सर्टायता सायष्यति छूप-समुच्छाये लट् लोट
लङ प्र. ए. स्यूपयति स्थपयतु-तात् अस्थूपयत् धुढ-प्रानादरे- लट् लिङ, श्राशीलिङ लुङ, लुड म. ए. सुट्टयति सुटुयेत् सुट्यात् असषुट्टत् असुयिष्यत्
इति षकारादिपरसौपदानि ।
- अथ सकारादिपरस्मैपदानि । स्फुची-विस्त्वती- शपए. स्फति द्वि., स्प.चयः स्फूर्चन्ति स्मर्चथ
स्फचर्चामः लिट् पुस्फूर्चिथ पुस्फूर्चयः
लद
प्र.
स्फूर्यसि
स्फयः
पुस्फूर्च पुस्फूर्चतुः । पुस्कर्चुः
पुस्फर्चिव
पुस्फूर्व
पुस्फर्चिम
स्फर्चिता.... एफर्चितारी स्फर्चितारः
स्फूर्वितासि
स्फर्चितास्मि स्फर्चितास्यः स्वर्चितास्य ...... स्फूर्चितास्मा..।
चिंतास्वः .

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620