Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co
View full book text
________________
५६२
तिङन्तार्णवतरणि:-सकारायात्मनेपदानि।
विधिलिङ् स्कंदेयाता स्कंदेयाथां
स्कुंदेवहि स्कुंदरन् स्कुंदेवं
पाशीलिङ स्कुंदिषीष्ट
स्कंदिषीष्ठाः स्कंदिषीय स्कुंदिषीयास्तां स्कुंदिषीयास्यां ___ स्कुदिषीहि स्कृदिषीरन
स्कुंदिषीध्वं स्कंदिषीमहि
स्कुंदेमहि
म.
म.
अस्कृदिष्ट अदिषातां अस्कृदिषत
अस्कृदिष्ठाः अस्कुंदिषायां अस्कैदिध्वं-वं
अस्कंदिषि अस्कदिवहि अस्कुंदिपहि
लुङ्
अस्कृदिष्यत अस्कदिष्यथाः
अस्कदिष्ये द्विः अस्कँदिष्येतां अस्कुंदिष्येयां अस्कंदिष्यावहि ब. अस्कुंदिष्यन्त अस्कुंदिष्यध्वं
अस्कूदिष्यामहि स्बुद्धि-धालाईतुमगिणच्-लद लिद लुट
म. ए. स्कुंदयते- स्कुंदयांचऋ- स्कुंदयिता
लूट लोट् लङ, लिद प्र. ए. स्कुर्दायष्यते स्कुंदयतां अस्कुंदयत स्कुंदयेत
प्राशीर्लिङ लुङ. ..प्र. ए. स्कुंदयिषीष्ट अचुस्कुंदत अस्कुंदयिष्यत स्कुदि-धातोस्सन- लट् यङ
यह लुक प्र. ए. चुस्कुंदिषते चोस्कुंदनते चोस्कंदीति-चोस्कद्वि स्पदि-किंचच्चलने- स्पंदते- शेषष्टभिधातुवत: स्वर्द-आस्वादने- स्वर्दते- : शेषंष्वर्दधातुवत . .. स्वाद-आस्वादने- स्वादते-सस्वादे शेषं शाइधातुबत् सेट-गती- सेकते- शेषंषेधातुवत् बल-गगौ- मेकते- “शेषपर्ववत्

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620