Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co

View full book text
Previous | Next

Page 609
________________ प्रद iv jio is is abo ho द्वि· • तिङन्तार्णवतरणिः - हकाराद्यात्मनेपदानि । विधिलिङ प्र. हरंत हरेयातां हरेन् प्र. हृषीष्ट हृषीयास्तां हृषीन् प्र. अहूत अहवालां चाहूषत प्र. प्रहरिष्यत प्रहरिष्येतां हरिष्यन्त अस्मात्सन् अस्माटाट इद-पुरीषोत्सर्गे लं प्र. ए. उदते लक्ष् लिङ् अहदत हदत श्रस्माद्धेतुमणिच् - लद प्र. ए. हादयते जिहत्सते लट् प्र. ए. नाहाते म. हरेथाः हरयाथां हरध्वं आशीर्लिङ म. हृषीष्ठाः हृषीयास्यां हृषीध्वं द्वं लुङ. म. अहूथा: अहूषायां लड म. हरिष्यथाः अहरिष्येथां ग्रहरिष्यध्वं लिद लुद नहदे हत्ता लिद हादयांचक्रे जिहत्सांच स. हरय हवहि हरमह उ. हूषीय हृषीवहि हूषीमह यड़ लुक जाहदीति - नाहत्ति उ. अहूषि वहि अष्महि उ. प्रहरिष्ये लद हत्स्यते आशीर्लिङ लुड़ हत्सीष्ट ग्रहत्त हरिष्यावह अहरिष्यामहि लुड़ अजीत प्रजिहत्सिष्ट लोद हदतां लक्ष् अहत्स्यत म्हुद्द - प्रपनयने- लुक्-लद् खट् लोद प्र. ए. न्हुते - लिट् लुद जुन्हुवे - न्हाता न्हाष्यते- न्हुतां लक्ष् विधिलिह आशीर्लिङ् लुङ् लड प्र. ए. चन्हुत न्हुबीत होसीष्ट अन्होष्ट- चन्दाष्यत

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620