Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co
View full book text
________________
प्रद
iv jio is
is abo
ho
द्वि·
•
तिङन्तार्णवतरणिः - हकाराद्यात्मनेपदानि ।
विधिलिङ
प्र.
हरंत
हरेयातां
हरेन्
प्र.
हृषीष्ट हृषीयास्तां हृषीन्
प्र.
अहूत
अहवालां
चाहूषत
प्र.
प्रहरिष्यत
प्रहरिष्येतां हरिष्यन्त
अस्मात्सन्
अस्माटाट
इद-पुरीषोत्सर्गे लं प्र. ए. उदते लक्ष् लिङ्
अहदत
हदत
श्रस्माद्धेतुमणिच् - लद प्र. ए. हादयते
जिहत्सते
लट्
प्र. ए. नाहाते
म.
हरेथाः
हरयाथां
हरध्वं
आशीर्लिङ
म.
हृषीष्ठाः हृषीयास्यां
हृषीध्वं द्वं लुङ.
म.
अहूथा: अहूषायां
लड
म.
हरिष्यथाः अहरिष्येथां
ग्रहरिष्यध्वं
लिद लुद नहदे हत्ता
लिद
हादयांचक्रे
जिहत्सांच
स.
हरय
हवहि
हरमह
उ.
हूषीय
हृषीवहि
हूषीमह
यड़ लुक
जाहदीति - नाहत्ति
उ.
अहूषि
वहि
अष्महि
उ.
प्रहरिष्ये
लद हत्स्यते आशीर्लिङ लुड़ हत्सीष्ट ग्रहत्त
हरिष्यावह अहरिष्यामहि
लुड़ अजीत
प्रजिहत्सिष्ट
लोद हदतां
लक्ष् अहत्स्यत
म्हुद्द - प्रपनयने- लुक्-लद्
खट्
लोद
प्र. ए. न्हुते -
लिट् लुद जुन्हुवे - न्हाता न्हाष्यते- न्हुतां लक्ष् विधिलिह आशीर्लिङ् लुङ्
लड
प्र. ए. चन्हुत न्हुबीत होसीष्ट अन्होष्ट- चन्दाष्यत

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620