Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co

View full book text
Previous | Next

Page 615
________________ तिङन्तार्णवतरणिः-हकारादिपरस्मैपदानि । प्राशीर्लिङ, प्र. वध्यास्तां वध्यास्तं वध्यास्व वध्यासुः वध्यास्त वध्यास्म म. अवधीत अवधिष्टां अवधिषुः अवधीः अवधिष्ठं अधिष्ट अधिषं अवधिव अधिष्म ए. अहनिष्यत अहनिष्यः अहनिष्य द्विः अहनिष्यतां अहनिष्यतं अहनिष्याव ब. अहनिष्यन् अहनिष्यत अहनिष्याम हु-दानादनया:- पादानेचेत्येके-प्रीणनइतिभाष्यं-दानमिहप्रक्षेपः सचवैधेआधारेहविषतिस्वभावाल्लभ्यते-श्लः जुहोति. नुहुतः जुहोषि जुहुथः जुहोमि जहुवः नहुमः जव्हति लिट् जुहवांचकार नुहवांचक्रतुः जुहवांचक्रः नुहाव जुहवतुः जुहुवुः जुहवांचकर्थ जुहवांचक्रथुः जुहवांचक्र जुहविथ-जुहाथ जुहुवयुः जुहुध जुहवांचकार-चकर जुहवांचलव जुहवांचकम जुहाव-जुहव जुहुविव जुहुविम लुट् .. म. ए. होता होतास होतास्मि'

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620