Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co
View full book text
________________
तिङन्तार्णवतरणिः-हकारादिपरस्मैपदानि ।
प्राशीर्लिङ, प्र. वध्यास्तां वध्यास्तं
वध्यास्व वध्यासुः वध्यास्त
वध्यास्म
म.
अवधीत अवधिष्टां अवधिषुः
अवधीः अवधिष्ठं अधिष्ट
अधिषं अवधिव अधिष्म
ए. अहनिष्यत अहनिष्यः अहनिष्य द्विः अहनिष्यतां अहनिष्यतं अहनिष्याव ब. अहनिष्यन् अहनिष्यत अहनिष्याम हु-दानादनया:- पादानेचेत्येके-प्रीणनइतिभाष्यं-दानमिहप्रक्षेपः
सचवैधेआधारेहविषतिस्वभावाल्लभ्यते-श्लः
जुहोति. नुहुतः
जुहोषि जुहुथः
जुहोमि जहुवः नहुमः
जव्हति
लिट्
जुहवांचकार नुहवांचक्रतुः जुहवांचक्रः नुहाव जुहवतुः जुहुवुः
जुहवांचकर्थ जुहवांचक्रथुः जुहवांचक्र जुहविथ-जुहाथ जुहुवयुः जुहुध
जुहवांचकार-चकर जुहवांचलव जुहवांचकम जुहाव-जुहव
जुहुविव जुहुविम
लुट् ..
म.
ए.
होता
होतास
होतास्मि'

Page Navigation
1 ... 613 614 615 616 617 618 619 620