Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co

View full book text
Previous | Next

Page 618
________________ तिङन्तार्यत्रतरणिः - हकारादिपरस्मैपदानि । लुट् लद लट् म. ए. हाता- हास्यति जहातु - जहितात नहीतात् जहिहि जहीहि लिङ आशीर्लिङ लङ, लु प्र. ए. जहात् जह्यात् हेयात् ग्रहासीत जिहर्ति होमान् प्रसवोभि हु-प्रसा - तुष्टा- घयन् लट, लिट. हि-गती - वृद्धीच धनुः लट प्र. ए. हिनोति लुट लोट् लुट प्र. ए. हृष्यति जहर्ष हर्षिता हर्षिष्यति हृष्यतु-तात लङ विधिलिङ, आशीर्लिङ, लुङ. लुङ. अहृष्यत् हृष्येत् हृष्यात् ग्रहृषत् अहर्षिष्यत लङ अहिनोत् लुङ, अहेष्यत् हिल-भावकरणे - शः लट, हिसि - हिंसायां श्नम् लट् हर्ष-हिंसायां विधिलिङ, हिनुयात् तुमच् लिङ हिंस्यात् लाट लिट् लुट, लूट, जिघाय हेता हेष्यति हिनोतु तात् सन. निघीषतिइत्यादि हेठ - भूतप्रादुर्भावे ना. लद प्र. ए. हेट्नाति हायतिते प्र. ए. हिनस्ति हिंस्तः- हिंसति लिट लुट. लूट. लोद प्र. ए. हिलति निहेल हेलिता हेलिष्यति हेलतु -हेलतात लुङ श्रहिंसी लोट् म. हेटा ल्हपः श्रव्यक्तायांवाचि- स्वार्थणिच लट् म. ए. आशीर्लिङ लुङ. हयात प्र. ए. ल्हापर्यात लड ग्रहास्यत् ५०० लुङ. अजीहयत अजीहयत सुद हिंसिता लिट् ल्हापयांचकार लट् लु लुट् प्र. ए. हर्षयति हर्षयिता हर्षयिष्यति हैषीत्

Loading...

Page Navigation
1 ... 616 617 618 619 620