Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co

View full book text
Previous | Next

Page 610
________________ तिङन्तार्णवतरणि:-हकारादिपरस्मैपदानि । बोहाइ-गती- श्लु: लट् ए. जिहीते निहीषे जिहे दि. जिहाते जिहाथे जिहीवहे ब. जिहते जिहीध्ये जिहीमहे लिट् लुद लुद लोद लड़ सिद प्र. ए. जहे- हाता हास्यते जिहीतां अजिहीत बिहीत प्राशीर्लिदलुङ लुद । प्र. ए. हासीष्ट अहास्त अहास्यत हिष्क-हिंसायां- स्वार्थणिच- लट् लिद लुद प्र. ए. हिष्कयते- हिष्कयांचक्रे हिष्कयिता हिसि-हिंसायां- लद लिद लुद लूद लोद प्र. ए. हिंसयते हिंसयांचक्रे हिंसयिता हिंसयिष्यते हिंसयतां ___ लङ् लिङ् प्राशीलिङ लुङ् , लुक प्र. ए. अहिंसयत- हिंसयेत हिंसयिषीष्ट अजिहिंसत अहिंसयिष्यत इति हकाराद्यात्मनेपदानि । अथ हकारादिपरस्मैपदानि । हीच-सज्जायां- शप- लद हीच्छति हीच्छसि ह्रीच्छामि हीञ्चतः ह्रीच्छथः होचावः ह्रीच्छन्ति हीच्छथ ह्रीच्छामः लिट् जिह्रीच्छ जिहीच्छिथ जिह्रीच्छ जिहीच्छतुः जिहीच्छतुः जिहीछिव बिहीच्छुः जिह्रीच्छ जिह्रीच्छिम द्वि. हीच्छिता ड्रीच्छितारी च्छितारः हीच्छितासि हीच्छितास्मि हीच्छितास्थः - हीच्छितास्वः हीच्छितास्य ... श्रीच्छितास्मः .

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620