Book Title: Tidantarnavatarani
Author(s): Dhanvada Gopalkrishnacharya Somayaji
Publisher: E J Lazarus and Co

View full book text
Previous | Next

Page 604
________________ । - तिङन्तार्णवतरणिः-सकारात्यात्मनेपदानि । सकि-गती- संक्रते- शेषष्टभिधातुवत् स्फुट-विकसने- स्फोटते- शेषंष्टभुधातुवत् सुपडि-विकसने- स्पंडते शेषंस्कृधिधातुवत् स्कभि-प्रतिबंधे- स्कंभते- शेषंकिवत संभु-प्रमादे- संभते शेष अंभुधातुवत् स्फायी-वृद्धा स्फायते संसु-प्रमांदेखंभु-विश्वासे संभते- शेषपर्ववत स्पंटू-प्रस्रवणे स्पंदते- शेतमधातुवत स्कंद-स्कंदने- स्खदते-चस्खदे- शेषंस्वादधातुवत् .उ. स्पश-बाधनस्पर्शनयोः स्पशते-स्पशति- शेषंस्कदधातुवत संभु-विश्वासे- संभते- सउभे- संभिता-. मुज-विसर्ग-श्यन- सृजतें- ससृजे स्कुञ्-आप्रवणे-श्ना स्कुनाति-चुस्काव-अस्कोषीत-अस्कोष्ट स्तृत-आच्छादने- स्तृणीते-स्तृणाति स्तंभु-स्तुंभ-स्कुन्भु-स्कुन्भ-सेदमित्येके-सौत्रा: - लिद लोट विष्टम्भाति- अवतष्टंभ स्तभान-स्तुभान प्रथमद्वितीया स्तंभे द्वितीयोनिष्कोषणे चतुर्थी धारण इत्यन्ये स्पश-ग्रहणसंश्लेषणयोः-स्वार्थणिच्- लट् लिट, प्र. ए. स्पाशयते स्पाशयांचके स्यम-वितर्के- लद स्यामयते- लुट् स्यामयितास्फुट-भेदने- लट् स्फोटयते लट् स्फोटयिष्यतेस्तन-देवशब्दे- लद स्तानयते लोट् स्तानयतां स्वर-प्राक्षपे- लद स्वारयते लङ् असिस्वरत सार-दोबल्ये लट् सारयते । लिङ् सारयेत सह-इप्सायां लट् स्पृहयते पाशीर्लिइ स्पृहयिषीष्ट सूच-पैशुन्ये- लट् सूचयते- लुङ, अससुचत साम-मांत्वायोमे . सामयते वह असामयिष्यत

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620