Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
७४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
સૂત્ર-૯
મધ્યમાં મેરુ (પર્વત) છે. જંબૂદીપ સર્વ દ્વીપ-સમુદ્રોની મધ્યમાં રહેલો છે અને ગોળાકાર છે. કુંભારના ચક્રના જેવી આકૃતિવાળો છે. એક લાખ યોજન પહોળો છે. વૃત્ત શબ્દનું ગ્રહણ નિયમ માટે છે. લવણ સમુદ્ર વગેરે બંગડીના આકાર જેવા ગોળ છે અને જંબૂદ્વીપ તો પ્રતરના જેવો ગોળ છે એ પ્રમાણે જણાય માટે વૃત્ત શબ્દનું ગ્રહણ કરેલું છે. વળી ચોરસ અને ત્રિકોણ વસ્તુને પણ બંગડીના જેવા આકારવાળી વસ્તુઓથી પરિક્ષેપ (=धेरापी) होय छ, तम महान थाय(=पूदी५ योरस त्रिो छ भेन समय) मे भाटे वृत्त २०४नु अड! छ. (3-८)
टीका- इदमपि प्रायः सूचितार्थमेवेति, नवरं-मेरुरस्य नाभ्यामिति मेरुनाभिरुच्यते, कण्ठेकालवद्गमकत्वात् समासः, व्यधिकरणबहुव्रीहिनीत्या, वाक्यान्तरेणाह-मेरुर्वाऽस्य नाभिरिति मेरुनाभिः, नाभिशब्दो मध्यवाचीत्याह-मेरुरस्य मध्य इत्यर्थः, अयं च सर्वद्वीपसमुद्राभ्यन्तरस्सन् न वृत्त इति प्रतरवृत्त इत्याह-'कुलालचक्राकृति'रिति, कुलालचक्रवत् प्रतरवृत्त इत्यर्थः, वृत्तग्रहणं सूत्रे नियमार्थं, वृत्त एव, न चान्यवलयाकृतिग्रहणान्नियमसिद्धिरित्याह-वलयाकृतिभिरित्यादि, तथा च मा भूदिति नियमा), काञ्चनस्थालः काञ्चनपात्रं तन्नाभिस्तच्चन्द्रकस्तद्ववृत्त इति, अधो धरणितलमवगाढो रुचकप्रतराविशिष्टप्रमाणानुगतो विच्छेदः, काण्डं त्रिलोकप्रविभक्तमूर्तिस्तत्स्पर्शनेन, प्रतिक्रान्तिः विस्तारः,
अयं च मेरुगिरिन सर्वत्र समप्रमाणवृद्धः किंतु प्रदेशपरिहाण्यैतदाह'नन्दनसौमनसाभ्या'मित्यादिना एकादशैकादश योजनसहस्राण्यारुह्य प्रदेशपरिहाणिस्तथाविधा विष्कम्भस्य यथाविधया गणितशास्त्राविरोधेन सर्वत्र यथोक्तपरिक्रान्तिः भवतीति गणितज्ञा एवात्र प्रमाणं ॥३-९॥
१. मेरोर्मूले धरणितले दशयोजनसहस्राणि विष्कम्भः, ततः पञ्चशत्यां नन्दनवनमिति तस्या
एकादशभागेन पञ्चचत्वारिंशद्योजनानि पञ्च चैकादशभागा हीनाः, ततो नन्दनबहिर्विष्कम्भः चतुष्पञ्चाशदधिकानि नवनवतिशता, षट् चैकादशभागाः, ततो नन्दनाभ्यन्तरविष्कम्भानयनाय सहस्रं पात्यते, जातमेकोनाशीतिः शतानि चतुष्पञ्चाशदधिकानि षट् चैकादशभागाः, नन्दनाच्च