Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 176
________________ ૧૫ર શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ સૂત્ર-૧૫ टीकावतरणिका- अधुनैषां क्षेत्रादिकृत एव विभागो विशेष्यते कर्मनिर्वृत्तिसंश्रयेण, अतस्तदाख्यानायाह ટીકાવતરણિકર્થ– હવે મનુષ્યોનો ક્ષેત્રાદિથી કરાયેલા જ વિભાગમાં કાર્ય અને ઉત્પત્તિના આશ્રય દ્વારા ભેદ કરાય છે. આથી ભેદનું કથન કરવા માટે ગ્રંથકાર કહે છે– મનુષ્યોના ભેદોआर्या म्लिशश्च ॥३-१५॥ સૂત્રાર્થ–મનુષ્યોના મુખ્યપણે આર્ય અને સ્વેચ્છ(=અનાય) એવા બે मे छे. (3-१५) __ भाष्यं- द्विविधा मनुष्या भवन्ति । आर्याम्लिशश्च । तत्राः षड्विधाः । क्षेत्रार्या जात्यार्याः कुलार्याः कार्याः शिल्पार्या भाषा इति । तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु जाताः । तद्यथा- भरतेष्वर्धषड्विंशतिषु जनपदेषु जाताः शेषेषु च चक्रवर्तिविजयेषु । जात्यार्या इक्ष्वाकवो विदेहाहरयोऽम्बष्ठाः ज्ञाता कुरवो बुवुनाला उग्रा भोगा राजन्या इत्येवमादयः । कुलार्याः कुलकराश्चक्रवर्तिनो बलदेवा वासुदेवा ये चान्ये आतृतीयादापञ्चमादासप्तमाता कुलकरेभ्यो वा विशुद्धान्वयप्रकृतयः । कर्मार्या यजनयाजनाध्ययनाध्यापनप्रयोगकृषिलिपिवाणिज्ययोनिपोषणवृत्तयः । शिल्पार्यास्तन्तुवाय-कुलाल-नापित-तुन्नवाय-देवटादयोऽल्पसावद्या अगर्हिता जीवाः । भाषार्या नाम ये शिष्टभाषानियतवर्णं लोकरूढस्पष्टशब्दं पञ्चविधानामप्यार्याणां संव्यवहारं भाषन्ते । अतो विपरीता म्लिशः । तद्यथा- हिमवतः प्राक् पश्चाच्च विदिक्षु त्रिणि योजनशतानि लवणसमुद्रमवगाह्य चतसृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा भवन्ति त्रियोजनशतविष्कम्भायामाः । तद्यथाएकोरुकाणामाभाषिकाणां लाङ्गलिकानां वैषाणिकानामिति । __चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भा एवान्तरद्वीपाः । तद्यथा- हयकर्णानां गजकर्णानां गोकर्णानां शष्कुलिकर्णानामिति ।

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202