Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 198
________________ ૧૭૪ મૂળસૂત્ર શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૩ त्री अध्याय-- रत्नशर्करावालुकापधूमतमोमहातमःप्रभा भूमयो घनाम्बुवाता काशप्रतिष्ठाः सप्त अधोऽधः पृथुतराः ॥३-१॥ तासु नरकाः ॥३-२॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥३-३॥ परस्परोदीरितदुःखाश्च ॥३-४॥ सङ्क्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥३-५॥ तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्-सागरोपमा सत्त्वानां परा स्थितिः ॥३-६॥ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥३-७॥ द्विििवष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥३-८॥ तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कंभो जम्बूद्वीपः ॥३-९॥ तत्र भरतहैमवतहरिविदेहरम्यकहिरण्यवतैरावतवर्षाः क्षेत्राणि ॥३-१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मि शिखरिणो वर्षधरपर्वताः ॥३-११॥ द्विर्धातकीखण्डे ॥३-१२॥ पुष्कराद्धे च ॥३-१३॥ प्राग मानुषोत्तरान्मनुष्याः ॥३-१४॥ आर्या म्लिशश्च ॥३-१५॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३-१६॥ नृस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥३-१७॥ तिर्यग्योनीनां च ॥३-१८॥

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202