Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 193
________________ ૧૬૯ સૂત્ર-૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ वनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाः तेषामपि परापरे स्थिती जीवितव्यस्य त्रिपल्योपमान्तर्मुहूर्ते भवतः, यथासङ्ख्यमुत्कृष्टजघन्यस्थिती बोद्धव्ये, 'पृथग्योगकरणं यथासङ्ख्यदोषविनिवृत्त्यर्थ'मित्यादि, नृतिर्यग्योनीनां स्थितिः परापरे त्रिपल्योपमान्तर्मुहूर्तेत्येवं न्यासे सति त्रिपल्योपमा परा स्थितिर्मनुष्याणां अपरा स्थितिः तिरश्चामन्तर्मुहूर्तप्रमाणेत्येवं स्यात् सूत्रार्थ इत्याचार्याभिप्रायः, न खल्वेवमपि न्यस्यमाने कश्चिद्दोषः, स्थिती परापरे इति समुदितमेवेदं समासपदत्वादभिसंभन्त्स्यते, नृणां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते तिरश्चां च, व्याख्यानतो वा विच्छेदः आर्षानुवादित्वाद्वा अस्य सूत्रप्रबन्धस्येति । __ 'द्विविधा चैषा'मित्यादि भाष्यम् । नृतिरश्चां द्विप्रकारा स्थितिरायुषोभवस्थितिः कायस्थितिश्च, तत्र भवस्थितिर्मनुष्यजन्म लब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति जघन्यत उत्कर्षेण वेति, कायस्थितिर्मनुष्यो भूत्वा तिर्यग्योनिजो वा मरणमनुभूय पुनर्मनुष्येष्वेव मनुष्यः तिर्यक्षु च तैर्यग्योनि रन्तर्येण कतिकृत्वः समुत्पद्यते ?, तत्र मनुष्याणां यथोक्तत्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती, कायस्थितिः सप्ताष्टौ वा भवग्रहणानि, प्रकर्षतः सप्त वाऽष्टौ वेति नैरन्तर्येण मानुषः स्यात्, कथं पुनरिदं ?, भाव्यते-पूर्वकोट्यायुर्मनुष्यो मृत्वा पुनः पुनः पूर्वकोट्यायुरेव मनुष्यः सप्तकृत्वः प्रादुरस्तीति, अष्टमभवे तु देवकुरूत्तरकुरुषत्पद्यते, पश्चाद्देवलोकं गच्छति ।। _ 'तिर्यग्योनिजानां चे'त्यादि, उक्ते भवस्थिती सङ्ग्रहतः, व्यासतस्तु शुद्धपृथिव्या द्वादश वर्षसहस्राणि खरधरणेः द्वाविंशतिरित्येवमादि सुज्ञानं, एषां पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां कायस्थितिरसङ्ख्येया अवसर्पिण्युत्सर्पिण्यः, साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः, 'द्वीन्द्रियाणा'मित्यादि सुज्ञाना भवस्थितिः, एषां कायस्थितिः सङ्ख्येयानि एव वर्षसहस्राणि ।

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202