Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 191
________________ ૧૬૭ સૂત્ર-૧૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः । भवस्थितिः कायस्थितिश्च । मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती । कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानि । तिर्यग्योनिजानां च यथोक्ते समासतः परापरे भवस्थिती । व्यासतस्तु शुद्धपृथिवीकायस्य परा द्वादशवर्षसहस्राणि । खरपृथिवीकायस्य द्वाविंशतिः । अप्कायस्य सप्त । वायुकायस्य त्रीणि । तेजःकायस्य त्रीणि रात्रिदिनानि । वनस्पतिकायस्य दशवर्षसहस्राणि । एषां कायस्थितिरसंङ्ख्येया अवसर्पिण्युत्सर्पिण्यो वनस्पतिकायस्यानन्ताः । द्वीन्द्रियाणां भवस्थितिर्दादशवर्षाणि । त्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिदिनानि । चतुरिन्द्रियाणां षण्मासाः । एषां कायस्थितिः सङ्ख्येयानि वर्षसहस्राणि । पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः । तद्यथा- मत्स्या उरगाः परिसर्पा पक्षिणश्चतुष्पदा इति । तत्र मत्स्यानामुरगाणां भुजगानां च पूर्वकोट्येव, पक्षिणां पल्योपमासङ्ख्येयभागश्चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः। तत्र मत्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशदुरगाणां द्विचत्वारिंशद्भुजगानां द्विसप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मूच्छिमानां भवस्थितिः । एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि । सर्वेषां मनुष्यतिर्यग्योनिजानां कायस्थितिरप्यपरान्तर्मुहूरैवेति ॥३-१८॥ इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते तृतीयोऽध्यायः समाप्तः ભાષ્યાર્થ– તિર્યંચયોનિમાં ઉત્પન્ન થયેલા જીવોની ઉત્કૃષ્ટ સ્થિતિ ત્રણ પલ્યોપમ અને જઘન્ય સ્થિતિ અંતર્મુહૂર્ત છે. પૂર્વપક્ષ–મનુષ્ય અને તિર્યંચના આયુષ્યનું સૂત્ર એક જ કરવાને બદલે म. या ? ઉત્તરપક્ષ– મનુષ્યોની ત્રણ પલ્યોપમ અને તિર્યંચોની અંતર્મુહૂર્ત એવું કોઈ ન સમજે એ માટે બે સૂત્રો કર્યા છે. બે સૂત્ર કરવાથી બંને સૂત્રમાં યથાસંખ્ય ઉત્કૃષ્ટ અને જઘન્ય સ્થિતિ થાય.

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202