Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 180
________________ ૧૫૬ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩ સૂત્ર-૧૫ वाल्हीकादयोऽनेकभेदाः, तथा अन्तरद्वीपकाः किल म्लेच्छा एव, क्षेत्रादिषट्कविपर्ययात्, _ 'तद्यथा-हिमवतः प्राक् पश्चाच्च विदिक्षु' इत्यादि भाष्यं, हिमवतः प्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरान्तरालादिषु चतसृणां त्रीणि योजनशतानि लवणजलधिमवगाह्य द्वीपकाः प्रथमतः सन्निविष्टाः, तासां मनुष्यविजातीनामेकोरुकादीनां, तत्र, पूर्वोत्तरस्यां दिशि त्रीणि योजनशतान्यवगाह्य लवणसागरजलं त्रिशतायामविष्कम्भः प्रथम एकोरुकाभिधानो द्वीप एकोरुकपुरुषाणामधिवासः, द्वीपनामतः पुरुषनामानि, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमा एकोरुका एवेत्येवं शेषा अपि वाच्याः, तथा दक्षिणपूर्वस्यां दिशि (लवणजलधिमवगाह्य) हिमवतः त्रीणि शतानि त्रिशतायामविष्कम्भः प्रथमो द्वीप आभाषिकाभिधानः आभाषिकमनुष्यावासः, तथा दक्षिणापरस्यां दिशि हिमवतः त्रीणि शतानि लवणजलमवगाह्य त्रिशतायामविष्कम्भो लाङ्गुलिकाभिधानः प्रथमद्वीपो लाङ्कलिकमनुष्यावासः, तथोत्तरापरस्यां त्रीणि शतान्यवगाह्य लवणजलं त्रिशतायामविष्कम्भः प्रथमद्वीपो वैषाणिकनामा वैषाणिकमनुष्यावासः, एवं हयकर्ण-गजकर्ण-गोकर्ण-शष्कुलीकर्णाश्चत्वारि योजनशतान्यवगाह्य हिमवतो लवणोदधिं पूर्वोत्तरादिविदिक्षु चतुर्योजनशतायामविष्कम्भाश्चत्वारो द्वीपा भवन्ति, एवं शेषचतुष्काण्यपि विजानीयात् यावत् अन्त्यो द्वीपः शतानि नवावगाह्य लवणजलधि नवयोजनशतायामविष्कम्भो विदिशि भवतीति, गजमुख-व्याघ्रमुखादर्शमुखगोमुखा, अश्वमुख-हस्तिमुख-सिंहमुख-व्याघ्रमुखा, अश्वकर्ण-सिंहकर्णहस्तिकर्ण-कर्णप्रावरणा, उल्कामुख-विद्युज्जिह्व-मेषमुख-विद्युद्दन्ता, घनदन्त-गूढदन्त-विशिष्टदन्त-शुद्धदन्ताख्याः, एते च युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषः अष्टधनुःशतोच्चाः पुरुषा भवन्ति, एवमेवाष्टाविंशतिरन्तरद्वीपकानां हिमवगिरिप्रागपर

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202