Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૧૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
सम्प्रति विष्कम्भानयनाय करणसूत्रमिदं - ज्यावर्गचतुर्भागयुतमिषुवर्गमिषुविभक्तं तत् प्रकृतिवृत्तविष्कम्भः जीवावर्गचतुर्भागेन युक्त इषुवर्ग इषुणा विभक्तः स स्वभाववृत्तक्षेत्रविष्कम्भो भवति, ज्यावर्गः ७५६०००००००० अस्य चतुर्भागोऽयं १८९०००००००० एष इषुवर्गे क्षिप्यते, इषुवर्गश्चायं १००००००००, एकीकृत्यमिदं जातं १९०००००००००, भागपरावृत्त्या एकषष्ट्यधिकशतत्रयेणेषुर्गुण्यते, एकोनविंशतिभागेनैकः स गुणकारः उपरितनस्य, इतरस्य चैकोनविंशतिभागेनैकोनविंशतिरेव शून्यचतुष्कापगमेऽनया भागलब्धमिदं
१००००० ।
૯૯
अधुना बाहुरानीयते, तत्रेदं करणसूत्रं - उदग्धनुः काष्ठाद्दक्षिणं शोध्यं शेषार्द्धं बाहुरिति, उदग्धनुःकाष्ठमिदं २५२३० चत्वारश्चैकोनविंशतिभागाः, अमुष्माद्दक्षिणं धनुः काष्ठं पात्यते, तत्त्विदं १४५२८ एकादश चैकोनविंशतिभागाः, पातिते उपरितनराशिरयं १०७०२, अधस्तादेकादश कला न पतन्ति चतसृभ्यः कलाभ्य इतिकृत्वा उपरितनराशेः रूपमवतार्यते, एकोनविंशतिमध्यादेकादश शुद्धा अष्टौ शेषाः, कलाचतुष्टयक्षेपाद् द्वादश जाता:, अर्द्धेन षट्, उपरितनराशिर्न ददात्यर्द्धमतो रूपमेकमवतार्यते, एकोनविंशतिरपि नार्द्ध ददातीत्येकोनविंशते रूपं (अप) नीयते, तस्यार्द्धेन अर्द्धकलाः, अष्टादशानामर्द्धेन नव, नव षट् च पञ्चदश कलाः सार्द्धा जाताः, उपरितनराशेरर्द्धे चेदं ५३५०, एतावती बाहु: क्षुल्लहिमवत इति,
अनेन परिक्षेपाद्यानयनकरणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानां चायामविष्कम्भज्येषुधनुः काष्ठप्रमाणान्यवगन्तव्यानीति ।
अपरे पुनर्विद्वांसोऽतिबहूनि स्वयं विरचय्यास्मिन् प्रस्तावे सूत्राण्यधीयते विस्तरप्रदर्शनाभिप्रायेण तत्त्वयुक्तम्, अयं संग्रहः सूरिणा संक्षेप: कृत इत्यत्र विस्तराभिधानमपाचीनमाचक्षते प्रवचननिपुणाः ।
Loading... Page Navigation 1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202