________________
સૂત્ર-૧૧
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
सम्प्रति विष्कम्भानयनाय करणसूत्रमिदं - ज्यावर्गचतुर्भागयुतमिषुवर्गमिषुविभक्तं तत् प्रकृतिवृत्तविष्कम्भः जीवावर्गचतुर्भागेन युक्त इषुवर्ग इषुणा विभक्तः स स्वभाववृत्तक्षेत्रविष्कम्भो भवति, ज्यावर्गः ७५६०००००००० अस्य चतुर्भागोऽयं १८९०००००००० एष इषुवर्गे क्षिप्यते, इषुवर्गश्चायं १००००००००, एकीकृत्यमिदं जातं १९०००००००००, भागपरावृत्त्या एकषष्ट्यधिकशतत्रयेणेषुर्गुण्यते, एकोनविंशतिभागेनैकः स गुणकारः उपरितनस्य, इतरस्य चैकोनविंशतिभागेनैकोनविंशतिरेव शून्यचतुष्कापगमेऽनया भागलब्धमिदं
१००००० ।
૯૯
अधुना बाहुरानीयते, तत्रेदं करणसूत्रं - उदग्धनुः काष्ठाद्दक्षिणं शोध्यं शेषार्द्धं बाहुरिति, उदग्धनुःकाष्ठमिदं २५२३० चत्वारश्चैकोनविंशतिभागाः, अमुष्माद्दक्षिणं धनुः काष्ठं पात्यते, तत्त्विदं १४५२८ एकादश चैकोनविंशतिभागाः, पातिते उपरितनराशिरयं १०७०२, अधस्तादेकादश कला न पतन्ति चतसृभ्यः कलाभ्य इतिकृत्वा उपरितनराशेः रूपमवतार्यते, एकोनविंशतिमध्यादेकादश शुद्धा अष्टौ शेषाः, कलाचतुष्टयक्षेपाद् द्वादश जाता:, अर्द्धेन षट्, उपरितनराशिर्न ददात्यर्द्धमतो रूपमेकमवतार्यते, एकोनविंशतिरपि नार्द्ध ददातीत्येकोनविंशते रूपं (अप) नीयते, तस्यार्द्धेन अर्द्धकलाः, अष्टादशानामर्द्धेन नव, नव षट् च पञ्चदश कलाः सार्द्धा जाताः, उपरितनराशेरर्द्धे चेदं ५३५०, एतावती बाहु: क्षुल्लहिमवत इति,
अनेन परिक्षेपाद्यानयनकरणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानां चायामविष्कम्भज्येषुधनुः काष्ठप्रमाणान्यवगन्तव्यानीति ।
अपरे पुनर्विद्वांसोऽतिबहूनि स्वयं विरचय्यास्मिन् प्रस्तावे सूत्राण्यधीयते विस्तरप्रदर्शनाभिप्रायेण तत्त्वयुक्तम्, अयं संग्रहः सूरिणा संक्षेप: कृत इत्यत्र विस्तराभिधानमपाचीनमाचक्षते प्रवचननिपुणाः ।