Book Title: Tattvarthadhigam Sutram Part 03
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૧૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૩
૧૪૩ समुद्घातेन समुपहतः कश्चिदर्द्धतृतीयद्वीपान्तरवर्ती बहिर्वीपसमुद्रेषूत्पत्स्यते तेन चोत्पत्तिप्रदेशे प्रक्षिप्तमात्मप्रदेशजालमिलिकागतिना पश्चात्तु म्रियते तत्र व्यवस्थित इति, तथा उपपातमङ्गीकृत्य जन्माभिसम्बध्यते, बहिर्वीपसमुद्रवर्तिनाऽसुमता येन मनुष्यायुर्निबद्धमर्धतृतीयद्वीपाभ्यन्तरे उत्पत्स्यते वक्रगत्या तस्य तन्मनुष्यायुर्वक्रकाले विपक्ष्यते, तदैव चासौ मनुष्यो जातः, तदुदयवर्तित्वात्,
तथा चागम:-"मणुस्से णं भंते ! मणुस्सेसु उववज्जइ अमणुस्से मणुस्सेसु उववज्जइ ?, गोयमा ! मणुस्से मणुस्सेसु उववज्जइ, नो अमणुस्से मणुस्सेसु उववज्जइ"
एवं-समुद्घातोपपातौ विरहय्य नान्येन प्रकारेण बहिर्मानुषोत्तरधरणिधरान्मरणं मनुष्याणां जन्म वा सम्भाव्यत इति ।
ये त्वेतद् भाष्यं गमनप्रतिषेधद्वारेण विद्याधरऋद्धिप्राप्तानामाचक्षते तेषामागमविरोधः, सर्वेषां हि चारणादीनामागमे गमनाभ्यनुज्ञानात्, बहिर्जन्ममरणे न सम्भाव्येते, इत्यवधिकृत्येदमुच्यते-'अत एव मानुषोत्तर' इति,
'तदेवमर्वाग्मानुषोत्तरस्ये'त्यादि भाष्यं, व्यावर्णितलक्षणस्य मानुषोत्तरस्य गिरेरर्वाक् जम्बूद्वीपधातकीखण्डपुष्करा न्यर्द्धतृतीया द्वीपाः लवणकालोदसमुद्रद्वयं, जम्बूद्वीप एको धातकीखण्डे द्वौ पुष्कराढे च द्वावेवं पञ्च मन्दराः, जम्बूद्वीपे भरतादीनि सप्त क्षेत्राणि धातकी खण्डे चतुर्दश पुष्करार्धे चतुर्दश एवं पञ्चत्रिंशत् क्षेत्राणि, जम्बूद्वीपे हिमवदाद्याः षट् धातकीखण्डे द्वादश पुष्कराः द्वादश एवं त्रिंशद्वर्षधरपर्वताः, जम्बूद्वीपे एको धातकीखण्डे द्वौ पुष्करार्धे द्वौ चैवं पञ्च देवकुरवः, एवमेव पञ्चोत्तराः कुरवः, जम्बूद्वीपे द्वात्रिंशत् धातकीखण्डे चतुःषष्टिः पुष्कराः च एवं षष्ट्यधिकं शतं चक्रवर्तिविजयानां, पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्रत्येकं पञ्चविंशतिर्जनपदाः अर्द्ध चार्याः, एते दशगुणा द्वे शते पञ्चपञ्चाशदधिके जनपदानामार्याणां, जम्बूद्वीप एव हिमवतः
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202