Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 399
________________ सूत्रपाठभेदाः तैजसमपि ॥४८॥ | न देवाः ॥५१॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयत- "शेषास्त्रिवेदाः॥५२॥ स्यैव ॥४९॥ "औपपादिकचरमोत्तमदेहा" संख्येयवर्षायुषोsनारकसम्मूछिनो नपुंसकानि ॥५०॥ । नपवायुषः ॥५३॥ तृतीयोऽध्यायः । रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो, मणिविचित्रपाश्र्वा उपरि मूले च तुल्य घनाम्बुवाताकाशप्रतिष्ठाः सप्ताऽधोऽधः ॥॥ विस्ताराः ॥१३॥ 'तासु त्रिंशत्पश्चविंशतिपञ्चदशदशत्रिपश्चोनैक- | पद्ममहापद्मतिगिञ्छकेशरिमहापुण्डरीकपुण्ड. नरकशतसहस्राणि पश्च चैव यथाक्रमम्।।२।। रीका हदास्तेषामुपरि ॥१४॥ 'नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदना- | प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो विक्रियाः॥३॥ हृदः ॥१५॥ परस्परोदीरितदुःखाः ॥४॥ दशयोजनावगाहः ॥१६॥ संक्लिष्टाऽसुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ | तन्मध्ये योजनं पुष्करम् ॥१७॥ तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्साग- तद्विगुणद्विगुणा हुदाः पुष्कराणि च ॥१ रोपमा सत्त्वानां परा स्थितिः ॥६॥ तन्निवासिन्यो देव्यः श्रीह्रीधृतिर्कीर्तिबुद्धि'जम्बूद्वीपलवणोदादयः शुभनामानो द्वीप लक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिसमुद्राः ॥७॥ षत्काः ॥२९॥ द्विद्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलया- गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीताकृतयः॥८॥ सीतोदानारीनरकान्तासुवर्णरूप्यकूलारक्तातन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो। रक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ - जम्बूद्वीपः॥९॥ द्वयोर्द्वयोः पूर्वाः पूर्वगाः ।।२१।। भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः | शेषास्त्वपरगाः ॥२२॥ क्षेत्राणि ॥१०॥ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्नि- | नद्यः ॥२३॥ षधनीलरुक्मिशिखरिणो 'वर्षधरपर्वताः । भरतः षड्विंशतिपश्चयोजनशतविस्तारः षट्चै॥११॥ कोनविंशतिभागा योजनस्य ॥२४॥ 'हेमार्जुनतपनीयवैडूर्यरजतहेममयाः॥१२॥ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदे। सूत्रमेतन्नास्ति श्वे०। हान्ताः ॥२५॥ उत्तरा दक्षिणतुल्याः ॥२६॥ २ -रक चतुर्दशपूर्वधरस्यैव ॥४८॥ इवे०। भरतैरावतयोर्वृद्धिहासौ षट्समयाभ्यामुत्सर्पि३ -धः पृथुतराः ॥१॥ इवे० । “पृथुतराः इति । __ण्यवसर्पिणीभ्याम् ॥२७॥ केषाञ्चित् पाठः "रा० । | ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ ४ तासु नरकाः ॥२॥ श्वे । एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदै५ 'नारका' इति पदं नास्ति श्वे० । तेषु नार वकुरवकाः ॥२९॥ कानि सि०। | तथोत्तराः॥३०॥ ६ लवणादयः श्वे०। ७ तत्र भरतै-श्वे०। ८ वंशधरपर्वता सि०। । विदेहेषु संख्येयकालाः ॥३१॥ ९ 'हमार्जुन ॥१३॥ इत्यादि भरतस्य विष्कम्भो १. सूत्रमेतमास्ति श्वे.। ॥३२॥ इत्यन्तं एकविंशतिसूत्राणि न सन्ति ११ औपपातिकचरमदेहोत्तमपुरुषाऽसं-श्वे०। श्वे। ! १२ "चरमदेहाः इति वा पाठः"-स०, रा०।

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456