Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
तत्त्वार्थसूत्राणामकारादिकोशः
८।१४ ११११ ८४ ७/३१ ४/३२ ३२३६ ९/२२ १०७
९/१ ४/४
५४६ अगार्यनगारश्च ५३१ अजीवकाया धर्माधर्माकाश४९१ अणवः स्कन्धाश्च ५४७ अणुव्रतोऽगारी ५८६ अतोऽन्यत्यापम् ५४२ अदत्तादानं स्तेयम् ५१३ अधिकरणं जीवाजीवाः ६१८ अनशनावमोदर्य१४८ अनन्तगुणे परे ६४२ अन्यत्र केवलसम्यक्त्व१४९ अनादिसम्बन्धे च ६०० अनित्याशरण१३७ अनुश्रेणि गतिः ५५९ अनुग्रहार्थ स्वस्यातिसगों दानम् ५८३ अपरा द्वादशमुहूर्ता २४७ अपरा पल्योपममधिकम् १४९ अप्रतिघाते ५५७ अप्रत्यवेक्षिताप्रमार्जितो६५ अर्थस्य ४९७ अर्पितानर्पितसिद्धः ५०६ अल्पारम्भपरिग्रहत्वं
६० अवग्रहहावायधारणा: १३८ अविग्रहा जीवस्य ६३४ अविचारं द्वितीयम् ५४१ असदभिधानमनृतम् ४४७ असङ्ख्येयाः प्रदेशा ४५७ असङ्ख्येयभागादिषु ४४५ आ आकाशादेकद्रव्याणि ४५२ आकाशस्यानन्ताः ४६६ आकाशस्यावगाह: ६२३ आचार्योपाध्यायतपस्वि६३० आज्ञापायविपाकसंस्थान६२८ आर्तममनोजस्य ६२७ आर्तरौद्रधर्म्यशुक्कानि ५१३ आद्यं संरम्भसमारम्भ२११ आदितस्त्रिषु पीतान्तलेश्याः
७१९ | ५८१ आदितस्तिसृणामन्तरायस्य च
५१ । ५२ आद्ये परोक्षम् ५।२५ ५६७ आद्यो ज्ञानदर्शनावरण७२० ५५६ आनयनप्रेष्यप्रयोग८२६ २४७ आरणाच्युतादूर्ध्वमेकैकेन ७/१५ २०. आर्या म्लेच्छाश्च
६/७ ६२० आलोचनप्रतिक्रमण९।१९ ६४५ आविद्धकुलालचक्रवत् २।३९ ५८७ आस्रवनिरोधः संवरः १०४ २१२ इन्द्रसामानिकत्रायस्त्रिंश२२४१ | ५०८ इन्द्रियकषायाव्रतक्रिया
| ५९३ ईर्याभापैषणादान२।२६ | ५८० उच्चैींचैश्च ७/३८ | ५९५ उत्तमक्षमामार्दवार्जव८।१८ | ६२५ उत्तमसंहननस्यैकाग्र४॥३३ | १९१ उत्तरा दक्षिणतुल्याः २।४० ४९४ उत्पादव्ययध्रौव्ययुक्तं सत् ७/३४ ११८ उपयोगो लक्षणम् | १११७ २२३ उपर्युपरि ५।३२
५५४ ऊर्ध्वाधस्तिर्यग्व्यतिक्रम६।१७ ८३ ऋजुविपुलमती मनःपर्ययः १११५ १९२ एकद्वित्रिपल्योपमस्थितयो २।२७ ४५६ एकप्रदेशादिषु भाज्यः ९/४२ १३९ एकसमयाऽविग्रहा ७.१४ १४९ एक द्वौ त्रीन्वानाहारकः
६१३ एकादश जिने ५।१५ | ६१५ एकादयो भाज्या
९. एकादीनि भाज्यानि ५।९ | ६३३ एकाश्रये सवितर्कविचारे ५११८ | १४५ औदारिकवैक्रियिकाहारक૧૨૪ २२५ औपपादिकमनुष्येभ्यः ९/३६ | १५१ औपपादिकं वैक्रियिकम् ९।३० | १५७ औपपादिकचरमोत्तम९/२८ १०० औपशमिकक्षायिको भावी ६८६४२ औपशमिकादिभव्यत्वानां च ४२ | ५५६ कन्दर्पकौकुच्यमौखर्यासमीक्ष्या
९।५ ८/१२
९/६ ૧૨૭ ३।२६ ५।३० ર૮ ४११८७/३० ११२३ ३२२९ ५।१४ २।२९ २।३० ९1११ ९/१७ ११३० ९/४१ २।३६ ४.२७ २१४६ २०५३
२११ १०३ ७/३२
५।८
क
५०

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456