Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 405
________________ वगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥ आस्रवनिरोधः संवरः ॥ १ ॥ स गुप्तसमितिधर्मानुप्रेक्षापरीषद्दजयचारित्रैः ॥२॥ तपसा निर्जरा च ॥३॥ सम्यग्योगनिप्रहो गुप्तिः ॥४॥ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ||५॥ 'उत्तमक्षमामार्द वार्ज वशौच सत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्माः ॥ ६ ॥ अनित्याशरण संसारैकत्वान्यत्वा' शुच्या स्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥ मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः በረዘ सूत्रपाठभेदाः क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारति स्त्रीचर्या - निषद्याशय्याक्रोशवधयाञ्चालाभरोगतृणस्पर्श मलसत्कारपुरस्कारप्रशाज्ञानदर्शनानि ॥९॥ “सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥ एकादश जिने ॥ ११॥ 'बादरसाम्पराये सर्वे ॥ १२ ॥ ज्ञानावरणे प्रज्ञाशाने ॥ १३ ॥ दर्शन मोहान्तराययोरदर्शनालाभौ ॥१४ ॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाञ्चास त्कारपुरस्काराः ॥ १५॥ ४ नवमोऽध्यायः वेदनीये शेषाः ||१६|| एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतेः " ॥१७॥ धर्मः ॥ ६॥ श्वे० । 9 उत्तमः क्षमा २ - शुचित्वास्रव - श्वे० । ३. " अपरे पठन्ति अनुप्रेक्षा इति अनुप्रेक्षितव्या इत्यर्थः । अपरे अनुप्रेक्षाशब्दमेकवचनान्तमधीयते " - सि० वृ० । प्रज्ञाज्ञानसम्यक्त्वानि ।- हा० । ५ सूक्ष्मसम्पराय - श्वे० । ६ बादरसाम्पराये इवे० । -देकाच विंशतेः हा० । युगपदेकोनविंशतेः ॥ १७॥ श्वे० । 'सद्वेधशुभायुर्नामगोत्राणि पुण्यम् ॥२५॥ 'अतोऽन्यत्पापम् ॥२६॥ सामायिकच्छेदोप" स्थापनापरिहार विशुद्धिसूक्ष्मसाम्पराययथा' 'ख्यातमिति चारित्रम् ॥१८॥ अनशनाव' 'मोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥१९॥ ८१७ प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्या नान्युत्तरम् ||२०| नवचतुर्दशपञ्चद्विभेदार यथाक्रमं प्राग्ध्यानात्, ॥२१॥ आलोचनप्रतिक्रमण तदुभयविवेकव्युत्सर्ग तपश्छेदपरिहारोपस्थापनाः ॥२२॥ ज्ञानदर्शनचारित्रोपचाराः ॥२३॥ आचार्योपाध्यायतपस्विशैक्ष्य "ग्लानगणकुलसंघसाधुमनोज्ञानाम् " ||२४|| याचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ||२५| बाह्याभ्यन्तरोपध्योः ।।२६।। उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्त मुहूर्तात् ॥२७॥ आर्त्तरौद्रधर्म्य" शुठ्ठानि ॥२८॥ परे मोक्षहेत् ||२९|| आर्त्तममनोज्ञस्य" संप्रयोगे तद्विप्रयोगाय स्मृति समन्वाहारः ||३०| विपरीतं मनोज्ञस्य ॥३१॥ ८ सद्वेद्यसम्यक्त्वहास्यरति पुरुष वे दशुभायुर्नाम गोत्राणि पुण्यम् ॥ २६ ॥ इवे० । सूत्रमेतन्नास्ति श्वे० । ९ १० – दोपस्थाप्यपरिहारविशुद्धि सूक्ष्मसम्पराययथाख्यातानि चारित्रम् । श्वे० । ११ अथाख्यात- सि० रा० । १२ - वमौदर्य- । श्वे० । १३ द्विभेदं यथा- श्वे० । १४ - पस्थापनानि ॥२२॥ इवे० | १५ शैक्ष- श्वे० | १६ – साधुममनोज्ञानाम् ॥१४॥ श्वे० । १७ –ध्यानम् ॥२७॥ आमुहूर्तात् ॥ २८ ॥ श्वे० । १८ - धर्म - श्वे०। १९ - ममनोज्ञानां सम्प्र - श्वे०। २० - हारः ॥३१॥ वेदनायाश्च ॥ ३१ ॥ विपरीतं मनोज्ञानाम् ॥३२॥ श्वे० ।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456