________________
वगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥२४॥
आस्रवनिरोधः संवरः ॥ १ ॥
स गुप्तसमितिधर्मानुप्रेक्षापरीषद्दजयचारित्रैः
॥२॥
तपसा निर्जरा च ॥३॥ सम्यग्योगनिप्रहो गुप्तिः ॥४॥ ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ||५॥ 'उत्तमक्षमामार्द वार्ज वशौच सत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्माः ॥ ६ ॥
अनित्याशरण संसारैकत्वान्यत्वा' शुच्या स्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥
मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः
በረዘ
सूत्रपाठभेदाः
क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारति स्त्रीचर्या - निषद्याशय्याक्रोशवधयाञ्चालाभरोगतृणस्पर्श मलसत्कारपुरस्कारप्रशाज्ञानदर्शनानि
॥९॥
“सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥ एकादश जिने ॥ ११॥
'बादरसाम्पराये सर्वे ॥ १२ ॥
ज्ञानावरणे प्रज्ञाशाने ॥ १३ ॥
दर्शन मोहान्तराययोरदर्शनालाभौ ॥१४ ॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाञ्चास
त्कारपुरस्काराः ॥ १५॥
४
नवमोऽध्यायः
वेदनीये शेषाः ||१६||
एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतेः " ॥१७॥
धर्मः ॥ ६॥ श्वे० ।
9
उत्तमः क्षमा २ - शुचित्वास्रव - श्वे० ।
३. " अपरे पठन्ति अनुप्रेक्षा इति अनुप्रेक्षितव्या
इत्यर्थः । अपरे अनुप्रेक्षाशब्दमेकवचनान्तमधीयते " - सि० वृ० ।
प्रज्ञाज्ञानसम्यक्त्वानि ।- हा० ।
५
सूक्ष्मसम्पराय - श्वे० ।
६ बादरसाम्पराये इवे० ।
-देकाच विंशतेः हा० । युगपदेकोनविंशतेः ॥ १७॥ श्वे० ।
'सद्वेधशुभायुर्नामगोत्राणि पुण्यम् ॥२५॥ 'अतोऽन्यत्पापम् ॥२६॥
सामायिकच्छेदोप" स्थापनापरिहार विशुद्धिसूक्ष्मसाम्पराययथा' 'ख्यातमिति चारित्रम् ॥१८॥ अनशनाव' 'मोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः
॥१९॥
८१७
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्या
नान्युत्तरम् ||२०| नवचतुर्दशपञ्चद्विभेदार यथाक्रमं प्राग्ध्यानात्,
॥२१॥
आलोचनप्रतिक्रमण तदुभयविवेकव्युत्सर्ग तपश्छेदपरिहारोपस्थापनाः ॥२२॥
ज्ञानदर्शनचारित्रोपचाराः ॥२३॥ आचार्योपाध्यायतपस्विशैक्ष्य "ग्लानगणकुलसंघसाधुमनोज्ञानाम् " ||२४|| याचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ||२५| बाह्याभ्यन्तरोपध्योः ।।२६।।
उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्त
मुहूर्तात् ॥२७॥
आर्त्तरौद्रधर्म्य" शुठ्ठानि ॥२८॥ परे मोक्षहेत् ||२९||
आर्त्तममनोज्ञस्य" संप्रयोगे तद्विप्रयोगाय स्मृति
समन्वाहारः ||३०| विपरीतं मनोज्ञस्य ॥३१॥
८
सद्वेद्यसम्यक्त्वहास्यरति पुरुष वे दशुभायुर्नाम
गोत्राणि पुण्यम् ॥ २६ ॥ इवे० ।
सूत्रमेतन्नास्ति श्वे० ।
९
१० – दोपस्थाप्यपरिहारविशुद्धि सूक्ष्मसम्पराययथाख्यातानि चारित्रम् । श्वे० ।
११ अथाख्यात- सि० रा० ।
१२ - वमौदर्य- । श्वे० । १३ द्विभेदं यथा- श्वे० । १४ - पस्थापनानि ॥२२॥ इवे० | १५ शैक्ष- श्वे० |
१६ – साधुममनोज्ञानाम् ॥१४॥ श्वे० ।
१७ –ध्यानम् ॥२७॥ आमुहूर्तात् ॥ २८ ॥ श्वे० । १८ - धर्म - श्वे०। १९ - ममनोज्ञानां सम्प्र - श्वे०। २० - हारः ॥३१॥ वेदनायाश्च ॥ ३१ ॥ विपरीतं मनोज्ञानाम् ॥३२॥ श्वे० ।