________________
८१६
तत्वार्थवार्तिके
'अप्रत्यवेक्षित प्रमार्जितोत्सर्गादा' नसंस्तरोपक्रम - | जीवितमरणाशंसामित्रानुरागसुखानुबन्ध" निदा
नानि ॥३७॥
णानादरस्मृत्यनुपस्थानानि ||३४|| सचित्तसंबन्ध'सम्मिश्राभिषवदुः पकाहाराः ||३५|| अनुग्रहार्थं स्वस्यातिसर्गो दानम् ||३८|| सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्य्यका
विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ||३९||
लातिक्रमाः ||३६||
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्ध
हेतवः ॥ १॥
सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते' स बन्धः ॥२॥
प्रकृतिस्थित्यनुभाग' प्रदेशास्तद्विधयः ||३|| आद्य ज्ञानदर्शनावरणवेदनीय मोहनीयायुर्नामगोत्रान्तरायाः ||४|| पश्ञ्चनवद्वचष्टाविंशतिचतुर्द्विचत्वारिंशद् द्विपश्च
भेदा' यथाक्रमम् ||५॥ 'मतिश्रुतावधिमनः पर्यय केवलानाम् ||६|| चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचला - उच्चैर्नी चैश्च ॥१२॥
प्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥
सदसद्बद्ये॥८॥
अष्टमोऽध्यायः
"दर्शनचारित्रमोहनीयाकषायकषाय वेदनीयाख्याब्रिद्विषोडशभेदाः सम्यक्त्वमिध्यात्वतदु•भयान्यकषायकषायौ हास्यरत्यरतिशोक
१ अप्रत्युपेक्षि- हा० ।
२ - दाननिक्षेप संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥ श्वे० ।
३ सचित सम्बद्धस- इवे० ।
४ निक्षेपपिधान- श्वे० ।
५ - दत्ते ॥२॥ सम्बन्धः ॥३॥ श्वे० ।
६ - भावप्रदेशा- श्वे० ।
७ - यायुष्कनाम- । ८ भेदो रा० ।
९ मत्यादीनाम् ॥ ७॥ इवे० ।
१० - स्त्यानगृद्धि वेदनीयानि च ॥ ८॥ श्वे० । स्त्यानद्धिरिति वा पाठ: - सि० ।
११ दर्शनचारित्रमोहनीयकषायनोकषाय वेदनीयापास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिध्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानावरणसं ज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुसकवेदाः ॥ १० ॥ श्वे० ।
भयजुगुप्सास्त्रीपुंनपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसं ज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ||९|| नारकतैर्यग्योनमानुषदैवानि ॥१०॥ गतिजातिशरीराङ्गोपाङ्ग निर्माणबन्धनसंघातसंस्थानसंहननस्पर्श रसगन्धवर्णानुपूर्व्यगुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्र ससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्ति सेतराणि तीर्थ करत्वं च ॥ ११ ॥
"दानलाभभोगोपभोगवीर्याणाम् ||१३|| आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ॥१४॥ सप्ततिर्मोहनीयस्य ||१५|| "विंशतिर्नामगोत्रयोः ॥ १६॥ त्रयत्रिंशत्सागरोपमाण्यायुषः " ॥१७॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १८ ॥ नामगोत्रयोरष्टौ ॥ १९॥ शेषाणामन्तर्मुहूर्ता" ॥२०॥ विपाको ऽनुभवः ॥ २१ ॥
स यथानाम ||२२|| ततश्च निर्जरा ॥ २३ ॥
नामप्रत्ययाः सर्वतो योग विशेषात् सूक्ष्मैकक्षेत्रा".
१२ निदानकरणानि ॥ ३२ ॥ श्वे० ।
१३ - पूर्व्यागुरु- श्वे० ।
१४ - देययशांसि सेतराणि तीर्थ कृत्वं च ॥ १२॥ श्वे ० |
१५ दानादीनाम् ॥ १४ ॥ इवे० ।
१६ नामगोत्रयोविंशतिः ॥१७॥ इवे० ।
१७ - व्यायुष्कस्य - श्वे० ।
१८ - मन्तर्मुहूर्तम् ॥ २० ॥ श्वे० | १९ - नुभावः श्वे० ।
२० गाढस्थिताः श्वे० ।