________________
८१८
तत्वार्थवार्तिके
वेदनायाश्च ॥३२॥ निदानं च ॥३३॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ||३४|| हिंसानृतस्तेयविषय संरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ||३५||
आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ||३६|| शुले चाद्ये पूर्वविदः ||३७ परे केवलिनः ॥३८॥
पृथक्त्वैकत्ववितर्क सूक्ष्म क्रियाप्रतिपातिव्युपरत - क्रियानिवर्ती ॥३९॥ sयेकयोगकाययोगायोगानाम् ||४०||
मोहयाज्ञानदर्शनावरणान्तरायक्षयाच केव
दशमोऽध्यायः
लम् ॥१॥
बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ "औपशमिकादिभव्यत्वानां च ॥३॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्यः
॥४॥
तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥ ५ ॥
एकाश्रये 'सवितर्क वीचारे पूर्वे ॥४१॥ 'अवीचारं द्वितीयम् ॥४२॥ वितर्कः श्रुतम् ॥४३॥ 'वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ॥ सम्यग्दृष्टिभावकविरतानन्तवियोजकदर्शनमोहक्षपको पशमको पशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥४५॥ पुलाकवकुशकुशीलनिर्मन्थस्नातका निर्मन्थाः
१ - धर्ममप्रमत्तसंयतस्य ॥३७॥ उपशान्तक्षीणकपाययोश्च ॥३९॥ शुक्ले श्वे० ।
२ - निवृत्तीनि ॥ ४१ ॥ श्वे० ।
३ तत्र्येककाययोगायोगानाम् ॥४२॥ श्वे० ।
४ - राभ्याम् ॥ २॥ कृत्स्नकर्मक्षयो मोक्षः ॥३॥ श्वे० ।
५ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवल ...
॥४६॥
संयमश्रुतप्रतिसेवनातीर्थ लिङ्गलेश्योपपा दस्थानविकल्पतः साध्याः ॥४७॥
पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च" ||६|| "आविद्धकुलालचक्रवद्वयपगतले पालाबुवदेरण्डबीजवदग्निशिखावच्च ॥७॥ 'धर्मास्तिकायाभावात् ॥८॥ क्षेत्र कालगतिलिङ्गतीर्थ चारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसं ख्याल्पबहुत्वतः साध्याः
॥९॥
६ सवितर्क वीचारे पूर्वे ॥ ४३ ॥ श्वे० ।
७ - अविचारं श्वे ० । ८ विचारो - श्वे० ।
९ - पपातस्थान- श्वे० ।
१० - माच्च तद्गतिः ॥ ६ ॥ श्वे० |
११ सूत्रमेतन्नास्ति श्वे० ।
१२ सूत्रमेतन्नास्ति श्वे० ।