________________
तत्त्वार्थसूत्राणामकारादिकोशः
८।१४ ११११ ८४ ७/३१ ४/३२ ३२३६ ९/२२ १०७
९/१ ४/४
५४६ अगार्यनगारश्च ५३१ अजीवकाया धर्माधर्माकाश४९१ अणवः स्कन्धाश्च ५४७ अणुव्रतोऽगारी ५८६ अतोऽन्यत्यापम् ५४२ अदत्तादानं स्तेयम् ५१३ अधिकरणं जीवाजीवाः ६१८ अनशनावमोदर्य१४८ अनन्तगुणे परे ६४२ अन्यत्र केवलसम्यक्त्व१४९ अनादिसम्बन्धे च ६०० अनित्याशरण१३७ अनुश्रेणि गतिः ५५९ अनुग्रहार्थ स्वस्यातिसगों दानम् ५८३ अपरा द्वादशमुहूर्ता २४७ अपरा पल्योपममधिकम् १४९ अप्रतिघाते ५५७ अप्रत्यवेक्षिताप्रमार्जितो६५ अर्थस्य ४९७ अर्पितानर्पितसिद्धः ५०६ अल्पारम्भपरिग्रहत्वं
६० अवग्रहहावायधारणा: १३८ अविग्रहा जीवस्य ६३४ अविचारं द्वितीयम् ५४१ असदभिधानमनृतम् ४४७ असङ्ख्येयाः प्रदेशा ४५७ असङ्ख्येयभागादिषु ४४५ आ आकाशादेकद्रव्याणि ४५२ आकाशस्यानन्ताः ४६६ आकाशस्यावगाह: ६२३ आचार्योपाध्यायतपस्वि६३० आज्ञापायविपाकसंस्थान६२८ आर्तममनोजस्य ६२७ आर्तरौद्रधर्म्यशुक्कानि ५१३ आद्यं संरम्भसमारम्भ२११ आदितस्त्रिषु पीतान्तलेश्याः
७१९ | ५८१ आदितस्तिसृणामन्तरायस्य च
५१ । ५२ आद्ये परोक्षम् ५।२५ ५६७ आद्यो ज्ञानदर्शनावरण७२० ५५६ आनयनप्रेष्यप्रयोग८२६ २४७ आरणाच्युतादूर्ध्वमेकैकेन ७/१५ २०. आर्या म्लेच्छाश्च
६/७ ६२० आलोचनप्रतिक्रमण९।१९ ६४५ आविद्धकुलालचक्रवत् २।३९ ५८७ आस्रवनिरोधः संवरः १०४ २१२ इन्द्रसामानिकत्रायस्त्रिंश२२४१ | ५०८ इन्द्रियकषायाव्रतक्रिया
| ५९३ ईर्याभापैषणादान२।२६ | ५८० उच्चैींचैश्च ७/३८ | ५९५ उत्तमक्षमामार्दवार्जव८।१८ | ६२५ उत्तमसंहननस्यैकाग्र४॥३३ | १९१ उत्तरा दक्षिणतुल्याः २।४० ४९४ उत्पादव्ययध्रौव्ययुक्तं सत् ७/३४ ११८ उपयोगो लक्षणम् | १११७ २२३ उपर्युपरि ५।३२
५५४ ऊर्ध्वाधस्तिर्यग्व्यतिक्रम६।१७ ८३ ऋजुविपुलमती मनःपर्ययः १११५ १९२ एकद्वित्रिपल्योपमस्थितयो २।२७ ४५६ एकप्रदेशादिषु भाज्यः ९/४२ १३९ एकसमयाऽविग्रहा ७.१४ १४९ एक द्वौ त्रीन्वानाहारकः
६१३ एकादश जिने ५।१५ | ६१५ एकादयो भाज्या
९. एकादीनि भाज्यानि ५।९ | ६३३ एकाश्रये सवितर्कविचारे ५११८ | १४५ औदारिकवैक्रियिकाहारक૧૨૪ २२५ औपपादिकमनुष्येभ्यः ९/३६ | १५१ औपपादिकं वैक्रियिकम् ९।३० | १५७ औपपादिकचरमोत्तम९/२८ १०० औपशमिकक्षायिको भावी ६८६४२ औपशमिकादिभव्यत्वानां च ४२ | ५५६ कन्दर्पकौकुच्यमौखर्यासमीक्ष्या
९।५ ८/१२
९/६ ૧૨૭ ३।२६ ५।३० ર૮ ४११८७/३० ११२३ ३२२९ ५।१४ २।२९ २।३० ९1११ ९/१७ ११३० ९/४१ २।३६ ४.२७ २१४६ २०५३
२११ १०३ ७/३२
५।८
क
५०