Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 406
________________ ८१८ तत्वार्थवार्तिके वेदनायाश्च ॥३२॥ निदानं च ॥३३॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ||३४|| हिंसानृतस्तेयविषय संरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ||३५|| आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ||३६|| शुले चाद्ये पूर्वविदः ||३७ परे केवलिनः ॥३८॥ पृथक्त्वैकत्ववितर्क सूक्ष्म क्रियाप्रतिपातिव्युपरत - क्रियानिवर्ती ॥३९॥ sयेकयोगकाययोगायोगानाम् ||४०|| मोहयाज्ञानदर्शनावरणान्तरायक्षयाच केव दशमोऽध्यायः लम् ॥१॥ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ "औपशमिकादिभव्यत्वानां च ॥३॥ अन्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्यः ॥४॥ तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥ ५ ॥ एकाश्रये 'सवितर्क वीचारे पूर्वे ॥४१॥ 'अवीचारं द्वितीयम् ॥४२॥ वितर्कः श्रुतम् ॥४३॥ 'वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ॥ सम्यग्दृष्टिभावकविरतानन्तवियोजकदर्शनमोहक्षपको पशमको पशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥४५॥ पुलाकवकुशकुशीलनिर्मन्थस्नातका निर्मन्थाः १ - धर्ममप्रमत्तसंयतस्य ॥३७॥ उपशान्तक्षीणकपाययोश्च ॥३९॥ शुक्ले श्वे० । २ - निवृत्तीनि ॥ ४१ ॥ श्वे० । ३ तत्र्येककाययोगायोगानाम् ॥४२॥ श्वे० । ४ - राभ्याम् ॥ २॥ कृत्स्नकर्मक्षयो मोक्षः ॥३॥ श्वे० । ५ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवल ... ॥४६॥ संयमश्रुतप्रतिसेवनातीर्थ लिङ्गलेश्योपपा दस्थानविकल्पतः साध्याः ॥४७॥ पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च" ||६|| "आविद्धकुलालचक्रवद्वयपगतले पालाबुवदेरण्डबीजवदग्निशिखावच्च ॥७॥ 'धर्मास्तिकायाभावात् ॥८॥ क्षेत्र कालगतिलिङ्गतीर्थ चारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसं ख्याल्पबहुत्वतः साध्याः ॥९॥ ६ सवितर्क वीचारे पूर्वे ॥ ४३ ॥ श्वे० । ७ - अविचारं श्वे ० । ८ विचारो - श्वे० । ९ - पपातस्थान- श्वे० । १० - माच्च तद्गतिः ॥ ६ ॥ श्वे० | ११ सूत्रमेतन्नास्ति श्वे० । १२ सूत्रमेतन्नास्ति श्वे० ।

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456