Book Title: Tattvarth Varttikam Part 02
Author(s): Akalankadev, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 404
________________ ८१६ तत्वार्थवार्तिके 'अप्रत्यवेक्षित प्रमार्जितोत्सर्गादा' नसंस्तरोपक्रम - | जीवितमरणाशंसामित्रानुरागसुखानुबन्ध" निदा नानि ॥३७॥ णानादरस्मृत्यनुपस्थानानि ||३४|| सचित्तसंबन्ध'सम्मिश्राभिषवदुः पकाहाराः ||३५|| अनुग्रहार्थं स्वस्यातिसर्गो दानम् ||३८|| सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्य्यका विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ||३९|| लातिक्रमाः ||३६|| मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्ध हेतवः ॥ १॥ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते' स बन्धः ॥२॥ प्रकृतिस्थित्यनुभाग' प्रदेशास्तद्विधयः ||३|| आद्य ज्ञानदर्शनावरणवेदनीय मोहनीयायुर्नामगोत्रान्तरायाः ||४|| पश्ञ्चनवद्वचष्टाविंशतिचतुर्द्विचत्वारिंशद् द्विपश्च भेदा' यथाक्रमम् ||५॥ 'मतिश्रुतावधिमनः पर्यय केवलानाम् ||६|| चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचला - उच्चैर्नी चैश्च ॥१२॥ प्रचलाप्रचलास्त्यानगृद्धयश्च ॥७॥ सदसद्बद्ये॥८॥ अष्टमोऽध्यायः "दर्शनचारित्रमोहनीयाकषायकषाय वेदनीयाख्याब्रिद्विषोडशभेदाः सम्यक्त्वमिध्यात्वतदु•भयान्यकषायकषायौ हास्यरत्यरतिशोक १ अप्रत्युपेक्षि- हा० । २ - दाननिक्षेप संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥ श्वे० । ३ सचित सम्बद्धस- इवे० । ४ निक्षेपपिधान- श्वे० । ५ - दत्ते ॥२॥ सम्बन्धः ॥३॥ श्वे० । ६ - भावप्रदेशा- श्वे० । ७ - यायुष्कनाम- । ८ भेदो रा० । ९ मत्यादीनाम् ॥ ७॥ इवे० । १० - स्त्यानगृद्धि वेदनीयानि च ॥ ८॥ श्वे० । स्त्यानद्धिरिति वा पाठ: - सि० । ११ दर्शनचारित्रमोहनीयकषायनोकषाय वेदनीयापास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिध्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानावरणसं ज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुसकवेदाः ॥ १० ॥ श्वे० । भयजुगुप्सास्त्रीपुंनपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसं ज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः ||९|| नारकतैर्यग्योनमानुषदैवानि ॥१०॥ गतिजातिशरीराङ्गोपाङ्ग निर्माणबन्धनसंघातसंस्थानसंहननस्पर्श रसगन्धवर्णानुपूर्व्यगुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्र ससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्ति सेतराणि तीर्थ करत्वं च ॥ ११ ॥ "दानलाभभोगोपभोगवीर्याणाम् ||१३|| आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटी कोट्यः परा स्थितिः ॥१४॥ सप्ततिर्मोहनीयस्य ||१५|| "विंशतिर्नामगोत्रयोः ॥ १६॥ त्रयत्रिंशत्सागरोपमाण्यायुषः " ॥१७॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १८ ॥ नामगोत्रयोरष्टौ ॥ १९॥ शेषाणामन्तर्मुहूर्ता" ॥२०॥ विपाको ऽनुभवः ॥ २१ ॥ स यथानाम ||२२|| ततश्च निर्जरा ॥ २३ ॥ नामप्रत्ययाः सर्वतो योग विशेषात् सूक्ष्मैकक्षेत्रा". १२ निदानकरणानि ॥ ३२ ॥ श्वे० । १३ - पूर्व्यागुरु- श्वे० । १४ - देययशांसि सेतराणि तीर्थ कृत्वं च ॥ १२॥ श्वे ० | १५ दानादीनाम् ॥ १४ ॥ इवे० । १६ नामगोत्रयोविंशतिः ॥१७॥ इवे० । १७ - व्यायुष्कस्य - श्वे० । १८ - मन्तर्मुहूर्तम् ॥ २० ॥ श्वे० | १९ - नुभावः श्वे० । २० गाढस्थिताः श्वे० ।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456